Book Title: Vishesh Shatakama
Author(s): Samaysundar, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 10
________________ 000 विशेषशतकम् - - 19 पृष्ठाङ्कः ११७ १२३ ५७ १४५ प्रश्नाकः प्रश्नम् २३ देशतः पार्श्वस्थस्य वन्दनीयत्वम् । २४ साधूनां प्रासुकपानीयोत्पन्नपूतरादिजीवपरिष्ठापनविधिः । दिगम्बरचैत्यस्य अनायतनत्वेनाऽवन्द्यत्वम् । सम्पूर्णपौरुषीं यावत्तीर्थकरदेशनाधिकारः । २७ श्रावकाणामपि त्रिविधं त्रिविधेन प्रत्याख्यानम् । प्रहरद्वयादिकं यावत्तीर्थकरदानम् । यतीनां रात्रौ विहारः। दिवसे साधूनां निद्राधिकारः। चन्द्रस्य पूर्वभवे उत्तरगुणविराधना । शिष्यकादिनिमित्तं साधूनां द्रव्यरक्षणम् । श्राद्धानां प्रतिमापूजावसरे प्रासुकाऽप्रासुकनीराभ्यां निजदेहस्नानं श्वेतवस्त्रपरिधानं च तदधिकारः । प्रोतपुष्पैः पूजाधिकारः। सामायिकलाभाद् देवगृहकार्यकरणे लाभो भूयान् । तामलिनः सम्यक्त्वप्राप्त्यधिकारः । ३७ द्वात्रिंशज्जीवभेदाः। ३८ मूलतो लवणारात्रिकादीनां वामावर्त्ततया उत्तारणम् । अपवादत: साधूनां पुस्तकपञ्चकग्रहणम् । सामायिकग्रहणे नाममुद्रिकोत्तारणम् । लब्ध्यपर्याप्तकरणापर्याप्तविचारः । ४२ भूकम्पे हेतुत्रयम्। नन्दनवने बलकूटस्थितिविचारः । उन्मग्ननिमग्ननदीनिर्गमप्रवेशविचारः । ४५ गजदन्तानां विचारः। ४६ लवणान्तर्गतशीताशीतोदाश्रोतोनिवर्त्तनहेतुः । विशेषशतकम् 000 प्रश्नाङ्कः पृष्ठाङ्कः आदित्यादिवर्षपञ्चकविचारः। १०२ केवलिमनःप्रयोजनविचारः। ११० आनतादिदेवलोकचतुष्टयदेवानां मनसा भोगसेवाविचार। ११४ सचित्ताऽचित्तलवणपानीय परिष्ठापनविधिः । ५१ बारसयोजनमुसभे इति गाथा अप्रमाणीभूता। बिद्धाविद्धमुक्ताफलानि स्वस्थानच्युतानि प्रासुकानि । ५३ गहुरिकाकरभीक्षीरस्य अभक्ष्यत्वाधिकारः | अचित्तवनस्पतीनामपि यतना । विद्युत्प्रदीपादिप्रभाणां स्पर्शऽपि दोष इति विचारः । १३६ तन्दुलमत्स्याधिकारः। १४२ क्षुल्लकभवविचारः। सम्यक्त्वलाभानन्तरमपि नवपल्योपमस्थितिकर्मक्षये व्रतप्रतिपत्तिः। १५० एकबादरपर्याप्तकनिश्रया असङ्ख्येया बादरापर्याप्ताः । १५४ भविष्यत्तीर्थकरादयो नरके शुभपुद्गलान् आहारयन्ति । व्यन्तरेभ्योऽपि केचिद् भवनपतयोऽल्पर्द्धयः । १५७ विग्रहगतिविचारे समयत्रयं चतुष्टयं वा जीवानामनाहारकत्वम्। श्रीसिद्धसेनदिवाकरस्य को गच्छः ? मासादीनां लोकोत्तराणि नामानीति । १७३ प्रथमतो जीवाः क्षयोपशमिकसम्यक्त्वम् उपशमिकसम्यक्त्वं बा लभन्ते इति बिचारः। १७४ ६६ दर्शनज्ञानयोर्भेदविचारस। ६७ स्त्रीपुरुषनपुंसकवेदानां कालः। १७६ ६८ योनिकुलभेदविचारः। १८४ ३६ ६१ १५८ १७२ १७६

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 132