Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
सनः]
विजयदेवपूरि-माहात्म्यम् बिम्बानि कुन्थुनाथस्य प्रत्यतिष्ठद्य उत्सवात् । सीरोहीनगरे भाति स हीरविजयो गुरुः ॥ तथा नारदपुर्यां यः प्रत्यतिष्ठन्महोत्सवात् । जिनाबेम्बा नेकानि स सूरिवर्तते भुवि ॥१७॥ श्रीस्तम्भतीर्थ-पत्तन-श्रीराजनगरादिषु । सहस्रशोऽर्हता किम्बमातेष्ठां सोऽस्ति यो व्यधात्॥१८॥ लुङ्कामतपतिर्बुद्धः स ललौ मेघजी ऋषिः । दीक्षां नवीनां यस्याग्रे स सूरि वि भासते ॥१९॥ श्रीमत्यहम्मदावादनगरे नगरोत्तमे । ज्ञात्वा लुङ्कामतैश्वर्यमिति दुनीकारणार ॥२०॥ आधिपत्यं च दीक्षां च त्यक्त्वा लुङ्कामतस्य हि । साधुभिः पञ्चविंशत्या संयुतोऽहन्मतौ रतः॥ सूरिसेवैकचित्तोऽदात् पातिसाहिरकब्बरः। स्वादित्राण्यनेकाने यस्य दीक्षामहोत्सवे ॥२२॥
-चतुर्भिविशेषकम् ॥ ख्यातोऽवदात एतादृक् श्रुतपूर्वो न कस्यचित् । तमवाप यदा सरिरासील्लोके तदाद्भुतम् ॥ यदीयोपशमादीनां गुणानां सत्यवर्णनाम् । प्रधानपुरुषैः प्रोक्तमभृणोदेकदा तदा ॥२४॥ कालेऽस्मिनीदृशः कः स्यादिति चित्ते चमत्कृतः । तत्याचन्तयच्चिचे पातिसा। कबर।२५ इत्यचिन्तयत्-इतीति किं तदाह
[-युग्मम् । तमाकार्य निरीक्षेय परीक्षेय च तद्गुणान् । पृच्छेयं च वृषः कीदक् ततो वन्देय भक्तितः॥२६ सोऽभ्यपृच्छत्तदा चैवं प्रधानएरुषान्माते । विचरत्यधुना कुत्र क्व च तिष्ठति तद्वद ॥ २७ ॥ ते माहुस्तद्वचःप्रीता इति प्रालयस्तदा । गन्धारबन्दिरे स्वामिन, सूरिर्वसति सम्पति ॥२८॥ आकय॒त्युभयाकणि जातरोमाञ्चिताङ्गरुक् । कदागच्छेत्कदा तं च देयौत्सुक्यतस्त्विति ॥२९॥ फुरमानं तदाहूत्यै लेखयामि तदाद्भुतम् । स्वीयनामाङ्कितं सत्यमिति चित्ते व्यान्तयत् ॥३०॥ लेखयित्वा तदा दिव्यं सकाशात्स्वनियागिनः । फुरमानं घनामानबहुराना नोहितम् ॥३१॥ आज्ञाविधायिनो विज्ञान्स प्रेष्यान् प्रेषयत्तराम् । तेषां पाणी च दत्त्वाशु प्रति गन्धारबन्दिरम्
१९-२०-स सूरिः श्रीहरिविजयसूरि वि भासते शोभते । स कः यस्य श्री हीरविजयसूरेरग्रे स मेघजी ऋषिनवीनां दीक्षा ललौ । कथंभूतो मेघजीऋषिः लुक्कामतपतिः । पुन कथंभूतो मेघजीऋषिर्बुद्धः प्रतिबुद्धः अप्रितिमापूजावन्दनादीनामानानात् । कि कृत्वा ? लुङ्कामतैश्वर्य दुर्गतिकारणमिति ज्ञात्वा । क्व दीक्षा ललौ ? श्रीमति अहम्मदावादनगरे । कथंभूते नगरोत्तमे । पुनः किं कृत्वा हि निश्चितं लुक्कामतस्य आधिपत्यं पुनर्दीक्षां त्यक्त्वा । पुनः कथं० मेघजीऋषिः ? पञ्चविंशत्या साधुभिः संयुतः । पुनः कथं० अर्हन्मतो रतः अर्थात् अर्हत्प्रतिमाया अस्तित्वपूजनप्रणमनादीनङ्गीकरणे रतः । स कः ? यस्य मेघजीऋषेदीक्षा महोत्सवे अकब्बर पातिसाहिः अनेकानि स्ववादित्राण्यदात् । कथं० अकबरपातिसाहिः सूरिसेवैकचित्तः-सूरेः श्रीहीरविजयनाम्नो भट्टारकस्य सेवायां एकं चित्तं यस्य स तथा । मेघजी ऋषिरित्यत्र इत्यक इति प्रकृतिभावः ।

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140