Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
श्रीषलभोपाध्यायविरचित
[नवमः शत्रुअयादितीर्थानां यात्राश्चक्रे तयाऽद्भुताः । व्यययित्वाऽव्ययीभावो भेजे द्रव्येण तगृहे ॥४५॥ अथान्यदा समुत्पन्नगुरुरागा गुरौ गुणैः । क्षणदा क्षणदायां सा चित्त एवं व्यचारयत् ॥४६॥ एवमिति किं तदाहप्रातर्विज्ञपयान्येवं प्रणम्य चरणाम्बुजम् । विजयदेवसूरीन्द्रं सर्वसद्धासमक्षकम् ॥ ४७ ॥ उपाध्यायपदं देहि त्वच्छिष्यस्याऽस्य भास्वतः।
___ कनकविजयाख्यस्य तद्गुणैर्यत्तु शालिनः॥ युग्मम् । जाते प्रभात आयात्सा सूरेः पार्थ उपाश्रये । रात्रि चिन्तितसद्वार्ती नत्वेत्यारव्यच्च सद्विरा ॥ इतीति किं तदाहप्रयच्छ पूज्यराज त्वमुपाध्यायपदश्रियम् । कनकविजयाख्यस्य पूरयेति मदीहितम् ॥५०॥ अङ्गीकृत्य वचस्तस्यास्मरिरेवमुपादिशत् । लालीस्त्वमसि धर्माली किं न कुर्वे त्वदीहितम् ॥ यतश्च-लाति लक्ष्म्याः फलं धर्मपुरत्नं लीयतेऽपि च । उभयोर्वर्णयोोंगे लालीरिति समासतः॥ तन्मनोरथसिद्धयर्थ तत्समक्षं निरैक्षत । मुहूर्तमुत्तमं सरिरुपाध्यायपदोचितम् ॥ ५३ ॥ तत उत्थाय साप्यायात्स्वगृहे स्वगृहे श्रियः । तदैव सर्वदेशानां संघानाह्वयति स्म च ॥५४॥ संघा अहम्मदाबादप्रमुखद्रङ्गवासिनः । उपरिष्टान्मुहूर्तस्य तदाहृताः समाययुः ॥५५॥ षोडशस्य शतस्याब्दे त्रिसप्ततितमे रमे । माघमासावदातस्य पक्षस्योत्तमवासरे ॥५६॥ वाद्यमानेषु वाद्येषु सुशब्देषु घनेषु च । गीयमानेषु गीतेषु सधवैर्युवतीजनैः ॥१७॥
४५-तया लाली नाम्न्या। किं कृत्वा ? व्ययायित्वा वित्तं समुत्सृज्य । व्ययण वित्तसमुत्सर्गे चुरादि अदन्तः। द्रव्येण तद्गहे लालीम्न्याः श्राविकाया गृहे अव्ययीभावोऽक्षयीभावो भेजेशिश्रिये । प्रभूतेऽपि द्रव्ये तीर्थयात्रादिषु व्ययीकृतेऽपि तद्गृहे द्रव्याणि प्रभूतान्येवाभूवन न्यूनानीत्यर्थः।
४८-हि यस्मात्कारणात्तु इति विशेषे । तस्य उपाध्यायपदस्य गुणाः तद्गुणास्तैस्तद्गुणैः शालिनः शोभनशीलस्य अनुपाध्यायोऽपि उपाध्यायपदयोग्यगुणैर्विशेषेण शोभमानस्येत्यर्थः ।
५२--लाति तच्छीला लाः, लीयते तच्छीला लीः। समासतः कर्मधारयसमासात् । उभयोर्वर्णयोोंगे लाश्चासौ लीश्चेति लाली तत्सम्बोधनं हे लाली!। ला आदाने अदादि परस्मैपदी, लीच् श्लेषणे दिवादिरात्मनेपदी । उभयत्र अन्येभ्योरपी दृश्यते इति क्विम् ।
५३-तन्मनोरथसिद्धयर्थ लालीश्राविकामनोरथसिद्धये । तत्समक्षं लालीश्राविकासमक्षम् । सूरिः श्रीविजयदेवसूरिः ।
५५-तदाता लालीश्राविकाकारिताः ।

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140