Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
१०४ श्रीवल्लभोपाध्यायविरचित
[षोडशः प्रसाधाहम्मदावादसंघमापृच्छय च ध्रवम् । महान्तो हि न कस्यापि विषादं कुर्वते किल ॥२३ श्रीमतः स्तंभतीर्थस्य संघः सन्तुष्टमानसः । मूरि वरमिवादाय स्थंभतीर्थमुपागमत् ॥२४॥ आहोपुरुषिकां बिभ्रदथाहपूर्विकां पुनः । अहमहमिकां कुर्वन् इति संघोऽवदन्मिथः ॥२५॥ इतीति किं तदाह-स्थंभतीर्थपुरावेशमहोत्सवमहो गुरोः।
करिप्याम्येव मुख्योहं करिष्यति भवान् कथम् ॥२६॥ अस्मिन्नवसरे संघमुख्यः ख्यातः क्षितेस्तले । शोभते जिनदासोऽसौ रत्नामीपालसोदरः॥२७ पादजाहं स आगृह्य संघमाख्यदिति स्फुटम् । पू:प्रवेशोत्सवं श्रीमत्करवै भवदाज्ञया ॥२८॥ तदा संघः समस्तोऽपि प्रसद्येति तमादिशत् । परित्यज्य मिथश्चित्तादाहोपुरुषिकादिकम् ॥२९॥ इतीति किं तदाह-विजयदेवसूरीन्द्रपूःप्रवेशमहोत्सवम् ।
जिनदास विधेहि त्वं संघादेशोऽस्ति ते स्फुटम् ॥३०॥ पू:प्रवेशोत्सवस्याथ सामग्रीमग्रिमामिमाम् । श्रावको जिनदासोऽसौ व्यधारहुविधां शुभाम् ॥ तद्यथा-पूर्णकुंभानिवाभीष्टसर्वसिद्धिमसाधकान् । व्यधापयच शुभाकारान् पूर्णकुंभान् स सत्वरम्॥ स्वर्णरूप्यमयान् नव्यान् दिव्यान् रत्नावलीयुतान् । अलङ्कतानलङ्कारैः पूजितान् कुंकुमादिभिः॥ उपर्युपरि कौशेयवासांसि दधतोऽभूतान् । स्फुर्जन्नेजान् स राजच्छीराजमानानकारयत् ॥३४ दधती रुचिरं रूपमिन्द्राणीः काश्चिदङ्गनाः । धर्तु मुर्द्धमु सत्पूर्णकुंभान् व्यरचयच्च सः॥३५॥ मौक्तिकस्वर्णसंदृब्धपालम्बनकशोभितान् । अपहर्चनात श्रेष्टी चन्द्रोदयानकारयत् ॥३६॥ मुक्ताभिः संस्कृतैः शस्तैः स्वस्तिकैः सहितान् शिवः । पूर्णकुंभान्वितेन्द्राणी मूर्धामुपरिरक्षितुम् ।। जिनदासोऽथ लोकानां सर्वेषां सुखकाम्यया। स्थानःशिविकादीनि यानान्यानाययतम् ॥ तद्यथा-अदृष्याद्दिव्यवैदुष्यात् पुप्यं पुष्यरथोचयम् । सच्छायं छत्रिकोपेतं कौशेयादिभिरावृतम्।। उपवेशाय केषांचित् शकटान् सोख्यदान सदा । बहुधा युयुधानानां सुपुंसां परमोत्सवे ॥४०॥ पेक्षया एकवचनं । सिकशब्दो वस्त्रपर्यायः स्त्रीलिङ्गः । जनवान्तः। अंशुकं वस्त्रमम्बरं सिचयो वसनं चीराच्छादो सिक्वेलवामसी इतिः वा नुखमल्लादिवारिजे इति पाठान्तरं । मुखमल्ला इति लोकभाषाप्रसिद्धी वम्बधिपः । स आदिस्य तत् मुखमल्लादि तदेव वारिज कमलं तस्मिन् मुखमल्लादिवारिजे । अत्रापि जावा एजनचनं । मुखेनं मला इव मला मुखमल्लाः । अन्यशासिनः प्रतिवादिनः ते आदिपा ते मुखमलादयः त एव वारिज कमलं मौक्तिकगणो वा तस्मिन् ।
३४-नैभिरीज्यन्ते प्रेर्यन्ते इति नेजास्तान । ना ना च सनाथेऽपीति विश्वशंभुः । ३५-स जिनदासः। दधतीः इन्द्राणीः काश्चिदङ्गनाः । इत्यत्र चतुर्पु द्वितीयाबहुवचनम् । ३९-पुष्यरथः मूर्धन्यांतस्थाद्यमध्यः । सक्रीडाथः पुष्यरथ इति हैमः ।

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140