________________
१०४ श्रीवल्लभोपाध्यायविरचित
[षोडशः प्रसाधाहम्मदावादसंघमापृच्छय च ध्रवम् । महान्तो हि न कस्यापि विषादं कुर्वते किल ॥२३ श्रीमतः स्तंभतीर्थस्य संघः सन्तुष्टमानसः । मूरि वरमिवादाय स्थंभतीर्थमुपागमत् ॥२४॥ आहोपुरुषिकां बिभ्रदथाहपूर्विकां पुनः । अहमहमिकां कुर्वन् इति संघोऽवदन्मिथः ॥२५॥ इतीति किं तदाह-स्थंभतीर्थपुरावेशमहोत्सवमहो गुरोः।
करिप्याम्येव मुख्योहं करिष्यति भवान् कथम् ॥२६॥ अस्मिन्नवसरे संघमुख्यः ख्यातः क्षितेस्तले । शोभते जिनदासोऽसौ रत्नामीपालसोदरः॥२७ पादजाहं स आगृह्य संघमाख्यदिति स्फुटम् । पू:प्रवेशोत्सवं श्रीमत्करवै भवदाज्ञया ॥२८॥ तदा संघः समस्तोऽपि प्रसद्येति तमादिशत् । परित्यज्य मिथश्चित्तादाहोपुरुषिकादिकम् ॥२९॥ इतीति किं तदाह-विजयदेवसूरीन्द्रपूःप्रवेशमहोत्सवम् ।
जिनदास विधेहि त्वं संघादेशोऽस्ति ते स्फुटम् ॥३०॥ पू:प्रवेशोत्सवस्याथ सामग्रीमग्रिमामिमाम् । श्रावको जिनदासोऽसौ व्यधारहुविधां शुभाम् ॥ तद्यथा-पूर्णकुंभानिवाभीष्टसर्वसिद्धिमसाधकान् । व्यधापयच शुभाकारान् पूर्णकुंभान् स सत्वरम्॥ स्वर्णरूप्यमयान् नव्यान् दिव्यान् रत्नावलीयुतान् । अलङ्कतानलङ्कारैः पूजितान् कुंकुमादिभिः॥ उपर्युपरि कौशेयवासांसि दधतोऽभूतान् । स्फुर्जन्नेजान् स राजच्छीराजमानानकारयत् ॥३४ दधती रुचिरं रूपमिन्द्राणीः काश्चिदङ्गनाः । धर्तु मुर्द्धमु सत्पूर्णकुंभान् व्यरचयच्च सः॥३५॥ मौक्तिकस्वर्णसंदृब्धपालम्बनकशोभितान् । अपहर्चनात श्रेष्टी चन्द्रोदयानकारयत् ॥३६॥ मुक्ताभिः संस्कृतैः शस्तैः स्वस्तिकैः सहितान् शिवः । पूर्णकुंभान्वितेन्द्राणी मूर्धामुपरिरक्षितुम् ।। जिनदासोऽथ लोकानां सर्वेषां सुखकाम्यया। स्थानःशिविकादीनि यानान्यानाययतम् ॥ तद्यथा-अदृष्याद्दिव्यवैदुष्यात् पुप्यं पुष्यरथोचयम् । सच्छायं छत्रिकोपेतं कौशेयादिभिरावृतम्।। उपवेशाय केषांचित् शकटान् सोख्यदान सदा । बहुधा युयुधानानां सुपुंसां परमोत्सवे ॥४०॥ पेक्षया एकवचनं । सिकशब्दो वस्त्रपर्यायः स्त्रीलिङ्गः । जनवान्तः। अंशुकं वस्त्रमम्बरं सिचयो वसनं चीराच्छादो सिक्वेलवामसी इतिः वा नुखमल्लादिवारिजे इति पाठान्तरं । मुखमल्ला इति लोकभाषाप्रसिद्धी वम्बधिपः । स आदिस्य तत् मुखमल्लादि तदेव वारिज कमलं तस्मिन् मुखमल्लादिवारिजे । अत्रापि जावा एजनचनं । मुखेनं मला इव मला मुखमल्लाः । अन्यशासिनः प्रतिवादिनः ते आदिपा ते मुखमलादयः त एव वारिज कमलं मौक्तिकगणो वा तस्मिन् ।
३४-नैभिरीज्यन्ते प्रेर्यन्ते इति नेजास्तान । ना ना च सनाथेऽपीति विश्वशंभुः । ३५-स जिनदासः। दधतीः इन्द्राणीः काश्चिदङ्गनाः । इत्यत्र चतुर्पु द्वितीयाबहुवचनम् । ३९-पुष्यरथः मूर्धन्यांतस्थाद्यमध्यः । सक्रीडाथः पुष्यरथ इति हैमः ।