________________
सर्गः]
धिमयदेवसूरि-माहात्म्यम् विचित्रश्चित्रिताश्वित्रैर्जननेत्रकृतोत्सवाः । आनाययत्स संघेशः शिबिकाः शिवकारिकाः॥४१॥
-त्रिभिर्विशेषकम् । एवं विधाय सामग्री पूमवेशोत्सवोचिताम् । जिनदासो धृतोल्लासो महाजनान् समाह्वयत् ॥ वाजिनो हस्तिनोऽनेकान् अलङ्कारैरलतान् । समास्तीर्णपरिस्तोमान श्रीमानानाययत्ततः ॥४३ वाद्यान्यनेकजातीनि समानाय्य विशेषतः। छटाः सत्केसराम्बूनामकरोत्स महाजने ॥४४॥ प्रक्षेपं पटवासानां महाजनपटेष्वपि । अतिभक्तिमनाः स्वीयहस्ताभ्यां स व्यधात्तदा ॥४५॥ । पूःमवेशोत्सवस्यैवं सामग्रीमग्रतोऽग्रिमाम् । कृत्वाभिमुखमानन्दादानेतुं सोऽवजद् गुरुम् ॥ गत्वा महाजनोपेतो जिनदासो हरिगुरुम् । अभिवन्द्य हृदानन्ध स्वर्णपुष्पैरवर्धयत् ॥४७॥ इन्द्राण्योऽपिहृदा मीताः पूर्णकुम्भान्विताः स्त्रियः। अभ्यवन्दल्लँसन्मुक्ता पङ्क्त्या तं चाभ्यवर्धयन्।। सह लात्वाग्रतः कृत्वा स सूरिं परमन्तरा। प्रावेशयच्च धौंको यशो देशान्तरं स्वकम् ॥४९॥
(-कीर्ति देशान्तरं स्वकाम्'-इति वा पाठः) साध्वाचारात् प्रतिक्रम्य स ई-पथिकी तदा । जिनेन्द्र इव सद्भद्रासनमध्यास तत्क्षणात् ॥५० जिनदासः सुराधीश इवासत च तत्पुरः। श्रीसङ्कसहितो भत्त्या सुरमकरराजितः ॥५॥ आसन्ताग्रत इन्द्राण्य इव देवीसमन्विताः । योषितो योषितां तत्या श्रियां तत्या च चञ्चुरा॥ धर्मोपदेशं श्रीसूरिः शुभाशिषमिवेदृशम् । उपादिशत्प्रसन्नात्मा ततः संघसमक्षकम् ॥५॥ ईदृशं इति कीदृशं तदाह-जिनाः सिद्धास्तथाचार्या उपाध्यायाश्च साधवः ।
श्रियं च मङ्गलं कुर्युः पञ्चैते परमेष्ठिनः ॥५४॥ श्रुत्वेति जिनदासोऽय समुत्थाय स्वपाणिना। श्रीमहाजनहस्तेषु न्यस्तवान् रूपकोत्करम् ॥५५॥ पू:मवेशोत्सवे सूरेरेवं श्रीजिनदासकः । त्रयोदशशतान्यत्र रूप्याण्यव्यययत्तराम् ॥५६॥ ततः संघेन संयुक्तः समहोत्सवपूर्वकम् । विजयसेनसूरीन्द्रपादकाब्जमवन्दत ॥१७॥ उपाध्यायपदं श्रीमद्रत्नचन्द्राय सोऽददात् । पण्डितपदमन्येभ्यः साधुभ्यश्च तदोत्सवात् ॥५॥ विकृत्यभिग्रहं पूर्णमपूर्णमिव सोऽकरोत् । विकृतीनां समस्तानां न सदा भोजनाद् भृशम् ॥१९॥ जिनदासादिक-स्थम्भतीर्थसंघाग्रहाद्गुरुः । अध्यवसचतुर्मासं स्तम्भतीर्थपुरं सुखात् ॥६०॥ भव्यान् प्रावर्तयद् धर्म सिद्धान्तोक्तचतुर्विधे । चतुर्दशानवद्याश्च विद्या अध्यापयन् मुनीन् ॥६॥
४३-श्रीमान् जिनदासः ।
५६-व्यय वित्तसमुत्सर्गे चुरादिः परस्मैपदी । यद्यपि अव्ययत्तरामित्यनेन वित्तसमुत्सर्ग इत्यर्थो लब्धस्तत् कथं पुनरूप्याणीति ? सत्यं, करिकलभवदुक्तिपोषान्नदोषः । अथवा वित्त इत्यस्य सामान्यधनपर्यायत्वात् रूप्याणीति रूप्यशब्दस्सामान्येन सर्वनाणकपर्यायं ब्रुवन्नपि अत्र रूपइया इति भाषापर्यायं ब्रवीति, इत्यतो न पुनरुक्तिदोषः ।