Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 129
________________ १२४ श्रीवल्लभोपाध्यायविरचितं [एकोनविंशः प्रणम्य पार्थविश्वेशं तत्र तस्य प्रभोः पुरः । गुणविजयविज्ञानामुपाध्यायपदं ददौ ॥१५॥ ततश्च योगिनीपुर्यां तीर्थयात्रां व्यधाद् गुरुः । कोटडीग्रामचैत्यानि पश्च पूज्यान्यकारयत् ॥ ततः श्रीऋषभं नाथं नत्वा वागडसन्धिगम् । गुरुः क्रमादिलादुर्ग प्राप्तवान् जन्मभूमिकाम् ॥ गुरुराकारयां चक्रे पुत्रप्रेषणपूर्वकम् । रत्ननाम्ना महेभ्येनाहम्मदावादवासिना ॥१५८॥ श्रीशत्रुअययात्राय संघः संमेलितो महान् । रत्नेन धनयत्नेन गुरुश्वासरीकृतः ॥१५९॥ ततस्तत्र महातीर्थ यात्रां कृत्वा महोत्सवैः । गुरुभ्यां सह संघोऽसौ क्षेमेणागानिजं पुरम् ॥ तत्र कृत्वा चतुर्मास सोल्लासं तस्य पारणे । स्तंभतीर्थे महातीर्थे ननाम गुरुपादुकाम् ॥१६१॥ इदानीं तपागच्छीयश्राद्धादिमुखाद्यथा मया श्रुतं तथा देवसानिध्यं श्रीविजयदेवरेण्यतेअथास्य देवसानिध्यमहं वक्ष्ये यथा श्रुतम् । स्तंभतीर्थऽभवदेवचन्द्रो नाम्ना महान् गृही॥ स तु श्रीविजयदेवमूर्ति शुद्धपरम्परम् । जानस्तदुक्तमेवायं कुरुते धर्ममाईतम् ॥१६॥ तस्य भार्ये उभे जाते सुशीले अपि सन्ततम् । ते तूपाधिमतं नैव त्यजतो वारिते अपि ॥१६४ कालान्तरेण ते देवीभूतेनाप्यथ तेन हि । परंपरागतं धर्म कुर्वातामिति भाषिते ॥१६॥ इति प्रोक्तेऽपि ते नैव त्यजतस्तन्मतं यदा । तदा तस्यैव श्राद्धस्य प्रेत्यवासरकर्मणि ॥१६६॥ उपाधिमतरक्तेषु निविष्टेषु जनेष्वथ । दृषदृष्टिस्तथा चक्रे नेशुस्सर्वेऽपि ते यथा ॥ युग्मम् । प्रदोषे प्रकटीभूतं पोचतुस्ते स्त्रियौ च तम् । त्वं कोऽसि कस्माचागत्य नित्यं भापयसीह नौ ॥ १५५-एते सुगमाः । परं गुणविजयाख्या ये विज्ञाः पण्डिताः पूर्व सादडीग्रामे लुम्पाकविग्रहे क्रियमाणे श्रीकर्णराणकमिलनेन तपाः सत्या लुकाश्चासत्या इतिस्फुरन्मानकारापणपूर्वक श्रीगुरुप्रभावाजिनशासनस्थापकास्तेषां श्रीसमीनाख्यपार्श्वनाथप्रतिमायाः पुरो गुरुर्वाचक पदं ददौ दत्तवानिति । १६०-एते सुगमाः । परं तत्र महातीर्थे शत्रनये यात्रां कृत्वेति श्रीऋषभदेवादीमत्वेति गुरुभ्यां श्रीपूज्याचार्याभ्यां सह स रत्नश्रावकसङ्घः कुशलेन निजं पुरं राजनगरं आगात्प्राप्त इति । १६१ -सुबोधोऽयं । गर्ग: श्रीविजय यूरेणिस्था स्तूिरे पादुका ननानि नतवानिनि अपः १६४-सुगमम् । नवरं तस्य देवचन्द्रस्य श्राद्धस्य द्वे अपि भार्ये संवत् १६७३ वर्षोत्पन्न द्रव्यलिङ्गिना द्रव्यग्रहणपूर्वकं स्थापिताचार्यकं पञ्चरुपाध्यायैः कर्षितत्वादुपाधिनामकं मतं धनिकेन वारिते अपि ते न त्यजत इति । १६६-अथ किं जातमित्याह-कालान्तरेणेति सुगमं । परम्परागतं धर्म श्रीविजयदेवसूरिक्रियमाणं कुर्वतां, उपाधिमतं तु त्यज्यतामिति ।

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140