Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 127
________________ १२२ श्रीवल्लभोपाध्यायविरचित [एकोनविंशः दर्शनादेव पूज्यानामाचार्याणां गिरापि च । मिथ्यात्विनोऽपि विप्राधास्तत्रासन् प्राप्तबोधयः।। तस्मिन् वर्षे ववर्षाब्दोऽष्टपूर्वोऽद्भुतावहः । यं दृष्ट्वा मानवाः माहुचतुर्थारष्किमागतः ॥११४।। श्रीजगत्सिंहराणोऽपि चमत्कारात्ततोऽवदत् । सत्यं मुगालिओ मर्दः समागादत्र सद्गुरुः ॥ ततः प्रभृति सर्वत्र सुकालभवनाद् भुवि । असौ सुगालिओ मर्द इति ख्यातिरभूद् गुरोः ॥ कदा स वासरो यत्र भावी मे गुरुसङ्गमः । इति ध्यायन राजकार्यव्यग्रत्वानपतिः स्थितः ॥ अय पारणके जाते चतुर्मास्या मुनीश्वरः । मेवाडदेशे व्यहरत्तीर्थयात्रार्थमुद्यतः ॥११॥ गुरु श्रीकरहेडादितीर्थयात्रां विधाय च । चित्रकूटमहादुर्ग दूरादप्यवलोक्य च ॥१९९॥ खमणोरपुरं प्राप्य प्रतिष्ठां चरमप्रभोः । मोहीग्रामीयसंघेन कारितामकरोत्ततः ॥१२०॥ ग्रामे गोगुंदके गत्वा नत्वा श्रीनवपल्लवम् । नाहीनानि सनिवेशे तथाप्याघाटपत्तने ।।१२१॥ एकैकां क्रमतश्चक्रे प्रतिष्ठां शिष्टहृद्गुरुः । एवं देशे मेदपाटे प्रतिष्ठापश्चकं कृतम् ॥१२॥ अथ गूर्जरदेशेषु ज्ञात्वा चिचलिषून गुरून् । प्रागप्युत्कण्ठितो दृष्टुं श्रीजगत्सिंहराणकः॥१२४ पोंछोलाख्यसरोमध्ये महोद्यानान्तरालगम् । दलवादलके सौधे प्राच्यराणककारिते ॥१२५॥ आश्चर्यकारके नाकिविमानमदहारके । नानामहोम्बरामुख्योद्भटभट्टयुतोऽभ्यगात् ।।१२६॥ दर्शनादेव सूरीन्दोनत्वावर्तादिपूर्वकम् । कृताअलिपुटस्तस्थौ सुविनीतस्सुशिष्यवत् ॥१२७॥ ११३-श्लोकचतुष्कं कण्ठ्यं । अन्तिमे श्लोके तत्रेत्युदयपुरे विप्रभट्टराजपुत्रादयोऽनेके मिध्यात्विनोऽपि प्राप्तबोधयोऽङ्गीकृतशुद्धधर्मा आसन् जाताः । किं बहुना ? कचित्पडावश्यकभक्तामरादिपाठिनो जाताः ।। ११९-अत्र पञ्चमे श्लोके स मुनीश्वरः श्रीविजयसिंहसूरिसंयुतोऽनेकलोककृतां विज्ञप्तिमवधार्य तदुपकारायानेकतीर्थानां श्रीकरहेडकपार्श्वनाथादीनां यात्रां विधानाय च मोहीग्रामवासिसाकारितप्रतिष्ठाकरणाय च श्रीराणाजीकेन घनतरं सङ्घद्वारा विज्ञप्तोऽपि श्रीराणाजीकेन सह मिलने मम महालाभो भावीति पुनरत्र पादावधारणीय मेविति सङ्घविज्ञप्ति प्रतिपद्य च दश. सहस्रमेवाडदेशे व्यहरदिति । १२६- श्लोकत्रिकं कण्ठ्यं । परं प्राच्यः प्राचीनो यो राणकः अर्थाच्छोउदयासिंहाख्यः श्रीउदयपुरनिवासकः पुनरुदयसागरसरोवरकारकश्च तन कारिते । १२७-सौधे पुनः किं० नाकिनां देवानां विमानस्य मदहारके अत एवाश्चर्यकारके दलवादलनानि महलविशेषे । राणक: किं. नानाजातीया ये उम्बरा वागियाख्याः पितृव्यश्रशेिषाजी श्रीकृष्णदास श्रीसबलसिंघजीश्रीसुजाणासंघजीश्रीमानसिंघजीश्रीभीमजीश्रीइन्द्रभाणजीमुख्याः । पुनः उद्भटा ये भट्टा व्याकरणादिपाठिनो भट्टवासुदेवहरिपाठकप्रमुखास्तयुक्तः श्रीजगसिहराणकः श्रीगुरून् शतावधानाऽष्टावधानादिसाधकाने कच्छेकच्छात्रपरिवृतान् द्रष्टुं अभ्यागादागत इति ।

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140