Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
विनयदेवरि-माहात्म्यम्
१२९ श्रीगुरुभिरपि श्रीहारसरिभिर्भवतां धर्माशीर्वादो दत्तोऽस्तीत्यायुक्तं । भृशं तुष्टः सन्नष्टावधानानि द्रष्टुकामोऽस्मीति गुरूनाचष्ट । ततो गुज्ञिया गुरुशिष्यश्रीनन्दिविजयाभिधविबुधसाधिताष्टावधानानि दृष्ट्वा वचनागोचरं चमत्कार प्राप्तः। प्रसन्नः सन् महाऽऽडम्बरपूर्वकं स्वस्थान प्रापयतामिति स्वजनानादिश्य स्वं धामागमत् । अथेष्टवैद्योपदिष्टमितिमन्यमानै राजमान्यैर्वदान्यैस्तत्रत्यास्तिकजनैरष्टदिनानि यावत् केवलं रूप्यकैरेव प्रभावनाद्याडम्बरस्तथा कृतो यथा जैनं राज्यमेकच्छत्रमिव जातमिति । गुरूणां गौरवमसहमानेन केनचिद् भट्टेन-अमी जैना जगदीश्वरं ? भास्करं २ गङ्गां ३ च न मन्यन्ते तेन हे श्रीशाहे ! भवादृशां भूभुजां नैतेषां दर्शनं योग्यामिति श्रुत्वा गुप्तकोपो भूपोऽन्यदा सभायातान् श्रीअनूचानपुङ्गवान् तद्विजोक्तमुक्तवान् । ततस्तत्खलावलसितं मत्वा तत्कालोत्पमस्वसमयपरसमयस्मृतिसूक्तिशुक्तिसमुद्रैः श्रीसूरीन्ट्रैस्तदीयशास्त्रसम्मत्यैव स्वाभीष्टजगदीश्वरस्वरूपं निरूपितं ।
यथा-यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो,
बौद्धा बुद्ध इति प्रमाणपटवः कर्मेति मीमांसकाः । अर्हनित्यथ जैनशासनरताः कर्तेति नैयायिकाः
सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ॥१॥ अनेन तद्ग्रन्थोक्तकाव्येन तदीयशास्त्रशस्त्रेणैव तन्मदच्छेदश्चक्रे । इति प्रथमं जगदीश्वरांगीकारप्रश्नोत्तरम् ।
अधामधामधामेदं, वयमेव स्वचेतसि । यस्यास्तव्यसने प्राप्ते, त्यजामो भोजनोदके ॥१॥ इत्यादियुक्तिभिर्द्वितीयं सूर्याङ्गीकारोत्तरम् । तथा गङ्गोदकमन्तराऽस्माकं देवप्रतिष्ठेव न स्यात्, इति तृतीयं गङ्गाङ्गीकारोत्तरम् । इति गुरूक्तवाक्यैः प्रहृष्टः शाहिः श्रीगुरूणां सन्मानं दत्वा खलांस्तिरस्कृतवान् । ततस्तत्र द्रङ्गे श्रीशाहेराग्रहेण चतुर्मासकद्वयं विधाय एकदा पुण्योपदेशक्षणे प्रमुदितेन शाहिना किञ्चिद् याचध्वमित्युक्ते श्रीसूरिः स्माह-हे श्रीशाहे ! गो १ वृषभ २ महिष ३ महिषी ४ हननं, मतद्रव्यादानं ५ बन्दिग्रहणं ६ चेति षड् जल्पास्तव जगजनदुःखभजकस्य नार्हन्तीति, एतेषां जल्पाना हानमेवास्माकं मुदा श्रीशाहीनां च सम्पदा निदानमित्युक्तेस्तुष्टेन श्रीशाहिना तत् षड्जल्पस्फुरन्मानं श्रीसूरिनाम्नैव सर्वत्र प्रहितम् । अस्मिन्नवसरे श्रीहीरसूरिभिर्वाधाषशादन्तिमामिलनाय लेखप्रेषणपूर्वमाकारिताः सन्तस्तत्र विचित्रवादिलब्धजयवादाः श्रीसूरिपादाः शीघ्रमेव गुर्वाकारणं कारणमवगत्य चतुर्मासकमध्येऽपि चलन्तोऽविच्छिन्नप्रयाणैर्मरुमण्डलमण्डनीभवन्तः क्रमेण श्रीपत्तनं प्राप्तवन्तः । तत्र श्रीहीरसूरीणां स्वर्गमनमूनाख्यद्रङ्गे सजातं श्रुत्वा तत्संसारस्वभावमनुभाव्य त्यक्तशोकाः सुखप्राज्यं तपागच्छसाम्राज्यं पालयामासुः ।।
अथ तेषां सुकृतकृत्यानि लिख्यन्ते । यथा-तैश्चम्पानेरदुर्गे १६३२वर्षे प्रतिष्ठा कृता । ततः सुरति

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140