Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 126
________________ वर्गः] बिमयदेषखूरि-माहात्म्यम् १२१ नामिदियतिमानां शुमे दिने । कृत्वा प्रतिष्ठामुत्कृष्टां ततस्मृरिवरोऽचलत् ॥१९॥ गत्वा कल्याणजीराज्यास्पदे द्रार देलवाडके । मन्त्रिमुख्येन मांडाख्यश्राद्धेन विहितोत्सवम् ॥ श्रीशालिशैलबिम्बानां प्रतिष्ठां सरिराड् व्यधात् । तस्मिन्महोत्सवे मेघो ववर्ष स्पर्धयेव किम् ।। तत्र गत्वानेकचैत्यानां वन्दनं च विलोकनम् । उपदेशपदानेन जीर्णोद्धारश्च निर्ममे ॥१०२ अयोदयपुरीयोऽपि संघस्तत्रैत्य सत्वरम् । विधाय विविधां भक्ति विज्ञप्तिं च पुरो गुरोः ॥१० विशिष्माकुनान्वीक्ष्य श्रीपूज्याचार्यवर्ययोः। चतुर्मासकसम्बन्धि वचः प्राप्य पुरं ययौ ॥१०४॥ गुरु गहदे नत्वा श्रीपार्थ नवखण्डकम् । अदुदं शान्तिनाथं च श्रीआघाटमुपागमत् ॥१०॥ तपेति विरुदप्राप्तिस्थानेऽत्राघाटपत्तने । सर्वोदयपुरीयोऽपि सङगेऽगाद्वन्दितुं गुरुम् ॥१०॥ अथाषाढादिमेघने सुराचारस्य वारके । पवित्रे पुष्यऋक्षे च शुभेषु शकुनादिषु ॥१०७॥ पागचतो गुरुन् ज्ञात्वा श्रीजगत्सिहराणकः। संघायादात् सम्पदं स्वां समयां सिन्धुरादिकाम् ॥ अथ सज्जीकृतोतुंगतोरणश्रेणिबन्धुरम् । राणाजीदत्तपूर्वोक्तसामग्रीमीणितप्रजम् ॥१०९।। शुभारिताशेषजनस्त्रीगीतोद्दाममङ्गलम् । पुरं प्रविश्य सुगुरुः प्रतिश्रयमुपाश्रयत् ॥११०॥ अथ तत्रोत्सवादते चतुर्मासं गुरुय॑धात् । श्रीमदाचार्यधुर्यस्तु श्रीआहडपुरे पुनः॥१११॥ आघाटे वीरचैत्यस्य जीर्णोद्धारो व्यधायि च । संघेन श्रीमदाचार्यवाकलामीतचेतसा ॥११२॥ १०१-लोकसप्तकं कण्ठ्यं । परं सप्तमश्लोकार्द्ध तस्मिन्महोत्सवे यथा सर्वोऽपि संघलोको गुर्वागमात् प्रतिस्सन् वित्तैर्ववर्ष । तथैव तत्स्पर्धया मेघोऽपि मुशलधाराभिस्तथा ववर्ष यथा सर्वापि पृथ्वी जलमयी जातेति । अनेन तदानीं गुरुमाहात्म्यादेव लोके हर्षदानाधिक्यं मेघागमनं चासूचिः। १०२-तत्र तस्मिन् देवकुलपाटके अनेकचैत्यानां शत्रुजयगिरिनारावताराणां बहूनां तु तपागच्छेन्द्रश्रीसोमसुन्दरसूरिवारके जातानां केषांचित्तु श्रीविजयदेवसूरिवारके तदुपदेशादेव तद्गच्छीयैः पण्डितकीर्तिविजयैः श्रीराणाजी श्रीकल्याणजी प्रतिबोधन तत्सहीकारापणप्रा. सादपातननिवारण-वाकलारजितानेकनागर-व्यवहारि-चारण-ग्रामेश्वर-ठकुरोपदेशप्रदान-बहुद्युम्रानयनाधुधमेन जीर्णोद्धारविषयीकारितानां पुनः सज्जीकृतमण्डितप्रतिमाणां चैत्यवन्दनं निर्ममे । पतितानां चैत्यानां च विलोकनं पुनरुपदेशद्वारेण जीर्णोद्वारश्च कारितस्तत्र चैकस्य कल्याणवसहीति नामकप्रासादस्य श्रीकल्याणजीनोद्धारकरणं प्रतिवर्षमष्टाधिकशतच्छागवधनिवारणं च प्रतिपन्नमिति । १०८-अत्र सिन्धुरादिकां गजादिकां आदिशब्दादनेकतुरङ्गमात्मीयमहावाद्यध्वजबन्धननगरशृङ्गारणाशादिप्रहः । शेषमन्वयादिकं स्पष्टम् । १६

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140