Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 124
________________ सर्गः] विजयदेवसरि-माहात्म्यम् सूरिः सपरिवारोऽपि हृष्टस्तल्लेखवाचनात् । कस्य न स्यान्मदोऽमन्दो हीन्दृच्छत्रपतेर्हवे ॥१९॥ श्रीराणाकारणं तस्य गुरोः श्रुत्वा तदा मुदा । सर्वस्संघश्चमच्चक्रे वक्रेतरतराशयः ॥७०॥ तदानीं मेदिनीद्रवासी सडगेऽनघो घनः । श्रीमन्नागोरनगरे गुरुं नन्तुमुपागमत् ॥७१॥ सौवर्णे रौप्यकः पुष्पैः शक्तिभक्त्यनुसारतः। पूज्यः पट्टधरेणामा श्रावकैः पूजितस्ततः ॥७२ मेडतीयस्य संघस्याग्रहतश्चलितस्ततः । श्रीनागोरीयसंघेन संयुतः संयताधिपः॥७३॥ सपादलक्षदेशीयजन्तुजातं प्रबोधयन् । क्रमेण फलवीशं श्रीपार्श्वप्रभुमानमत् ॥७॥ गुरुः श्रीपार्वतीर्थेशमेकमेव तदाऽनमत् । जङ्गमं तीर्थमायान्तं तं जना बहवोऽनमन् ॥७॥ कुशलात्सागरा विज्ञा गुरुभिर्वाचकाः कृताः । यतो महीयसि पदे ते महाफलदाः खलुः ॥७६।। अत्रान्तरे गूर्जरत्रासत्कः संघो महद्धिकः । समागाच्छकरापात इवाभूदुग्धमध्यगः ॥७७।। तेन संघेन सर्वेण शर्वेणेवोरुभूतिना । पूजितास्तत्र तीर्थेशाः श्रीपूज्याचार्यसंयुताः ॥७॥ अथ नागपुरीसंघे गुरुं नत्वा गृहं गते । गुरवो गुरुसंघान्याः प्रापुः श्रीमेडतापुरीम् ॥७९॥ जयमल्लाख्यमन्त्रीशस्तत्रागाद् गुरुसंमुखः । कुर्वन्महोत्सवाद्वैतमौनत्याञ्चित्तवित्तयोः ॥८॥ ६९-पूर्वार्ध सुबोधं हीन्दूछत्रपतेः श्रीराणाजीकस्य हवे आकारणे सति कस्यान्यस्य लोकस्य मदोऽहङ्कारः, गुरोस्तु स सर्वथा नास्तीति गुरुपक्षे मदो हर्षः । यदनेकार्थ:-मदोऽहकारे हर्षे चेति । हर्षोऽपि गुरोजिनशासनोन्नतिर्भाविनीति हेतोः । ७०-चक्रात् इतरो वक्रेतरः सरल इति यावत् । अतिशयेन वक्रेतरो वक्रेतरतरः आशयोऽभिप्रायो यस्य सोऽतिसरलमना इति । अत्र प्रकृष्टेऽर्थे तरतमाविति तरप्रत्ययोऽतिशयार्थवाचक इति। ७२-पूज्यः श्रीभट्टारकः । पट्टधरण श्रीविजयसिंहरिणा अमेति सार्ध । साकं सत्रासन सार्धममा सहे ति श्रीहेमनामकोशे । तेनात्रामायोगे तृतीयाऽन्यत्स्पष्टम् । ७३-संयतानां साधूनामधिपो गुरुरित्यर्थः। ७५-द्वितीयपदे-णम् प्रतीभावे इत्यस्य धातोः अनद्यतन्या विभक्तेः परस्मैपदैकत्वम् चतुर्थपदे तस्यैव धातो बहुत्वं । जनानां बहुत्वं तु नागोरमेडतायनेकस्थानीयमहाजनसमागमादिति । ७६-पश्चिमाघे-यद्धेतोस्ते गुरवः सूरयः बृहस्पतयश्च महीयसि पदे स्थाने फलवार्द्धमहातीर्थलक्षणे, पक्षे महीयसि उच्चस्थाने समागतास्सन्तो महाफलदा भवन्त्येवेति ज्योतिर्विदां मतम् । ७८-अत्र द्वितीयपदे-शर्वेण ईश्वरेणेव । किं. उर्वी भूतिः सम्पद् यस्येति तेन; पक्षे भूतिर्भस्म यस्य तेनेति । शेष सुबोधं । ७९-सुगमं । परं गुरवः सूरयः। कि० गुरुणा महता सोन गूर्जरत्रासत्केन मेडतासत्केन च आव्यास्सन्त इति ।

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140