Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 130
________________ सर्गः] विनयदेवसूरि-माहात्म्यम् सोऽप्यूचे युवयोर्भहिं देवो देवचन्द्रकः । भवत्योः प्रतिबोधाय दृषदृष्टिमया कृता ॥१६९॥ अहं श्रीविजयदेवमरिसानिध्यमन्वहम् । कुर्वाणोऽस्मि सुरैः सप्तदशभिश्वापरः सह ॥१७०॥ इत्युक्ते तेन ते जाते सद्यः सद्धर्मनिश्रिते । मुक्त्वोपाधिमतं को हि सत्याज्ये तैलमीहते ॥१७१ इत्येकं देवसानिध्यं. द्वितीयं शृणुताधुना । श्रीमण्डपाचलं दुर्ग चलति प्रति सद्गुरौ ॥१७२॥ मागें सेहरषीग्रामस्वामिपुत्रः कमाभिधः । परमारः स भूत्तातें इत्यभूत्परमारकः ॥१७॥ मारयन् स बहूँल्लोकान् पित्रा निगडितस्ततः । तस्मिन्नवसरे तत्र सूरिसिंहस्समागतः ॥१७॥ महान्तमागतं मत्वा वासक्षेपोऽस्य कारितः । सज्जोभूत्तत्क्षणात्साऽपि जातं तच्चित्रकृत्सताम् ॥ द्वितीयं देवसानिध्यं. प्रोच्यतेऽथ तृतीयकम् । श्रीराजनगरस्थायी कोऽप्यस्ति वणिजः सुतः॥ सप्तवर्षाणि यावत् स पहिलोऽभूदभाग्यतः । तत्रागाचाष्टमे वर्षे तद्भाग्यात्सद्गुरूत्तमः ॥१७७॥ पित्रादिभिस्तदाऽकारि करन्यासोऽस्य मस्तके । तत्कालं सोऽपि सज्जोऽभूत्सों लोकश्चमत्कृतः।। चतुर्थ देवसानिध्यमथो शृणुत सज्जनाः । मेडताद्रजवास्तव्यः श्राद्धः खीमसरान्वयी ॥१७९॥ नवमासावधिस्थानाभियो दुष्कर्मयोगतः । गृहीतः क्षेत्रपालेन भृशं दुःखाकुलोऽभवत् ।।१८०॥ तत्रागादन्यदा भाग्याद्विजयदेवमूरिराट् । वासक्षेपेण तस्याशु क्षेत्रपालः प्रणष्टवान् ॥१८॥ नीरोगता तदीयेऽङ्गे भूतले च चमत्कृतिः। वार्ता च सकले संघे जाताहो महिमा गुरोः॥१८२ अयातः प्रोच्यते देवसानिध्यं पञ्चमं प्रभोः। अस्ति गूर्जरदेशान्तः रेटलादाभिध पुरम् ॥१८॥ तत्रासीदधिपः क्रूरः स्वभावादेव दुष्टहृत् । व्युमाहितो विशेषेण द्वेषिभिर्वेषधारिभिः ॥१८॥ वणिग्भिः प्रत्यनीकैश्च द्रव्यलोभेन लोभितः । रुरोध निर्विरोधं तं तदा तत्रागतं गुरुम्॥१८५॥ गोपुरान्तवेदिकायां विमुच्य सपरिच्छदम । रक्षायै मानुषान्मुक्त्वा स्वयं स्वावासमाविशत् ॥ अथ सायं गुरुस्तत्र चिन्तयामास चेतसि । इह नः शयनं युक्तं नक्तं नैवेतरैः सह ॥१८७॥ ध्यात्वेति तत्र वमान्तर्गत्वैकस्य तरोस्तले । सुष्वाप सपरीवारो वार्यमाणो जनैनैः ॥१८॥ अथ तत्र यज्जातं तदाहमतोलीपाचंगेहान्तर्वह्निरुभरेऽलगत् । तद्ज्वालाभिः करालाभिः प्रतोली सहसाऽ पतत् ॥ तया पतन्त्या तत्राधः सुप्ता ये रक्षकादयः । तत्क्षणात्ते क्षयं प्राप्ता अहो दुष्कर्मणां गतिः॥१९० गुरुं कुशलिनं दृष्ट्वा सुखसुप्तं तरोस्तले । वर्णयन्ति स्म राजाचा अहो ज्ञानी गुरुमहान् ॥१९१॥ १८७-पूर्वार्धे सुबोधं । इहेति अत्र प्रतोल्यधः सुस्थानवेदिकायां इतरैर्नीचैस्तुरुष्कादिभिः साथै नक्तं रात्रौ नोऽस्माकं शयनं नैव युक्तं नोचितमिति । १८८-गुरुर्घनैर्जनैस्तैरारक्षकैरन्यैरपि तत्रागः पथिकैः स्त्रीनरैर्मा याहीति वार्यमाणोsपि तरोतले गत्वा पौरूषीविधिपूर्व सुष्वाप शेते स्मेति ।

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140