Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
षोडशः सर्गः
अथास्ति पत्तनं नाम पत्तनं यत्र चाभवत् । विजयसिंहसूरीणामुपाध्यायपदं पुरा ॥१॥ विजयदेवसूरीन्द्रमावसन्तं सुखेन तत् । श्रीमदहम्मदावादसंघ आह्वातुमागमत् ॥२॥ आपृच्छय पात्तनं संघमागृह्याहूय चादरात् । श्रीमदहम्मदावादसंघः सूरियुतोऽचलत् ॥३॥ संघः सूरिं विधायातिमहाद्भुतमहोत्सवम् । श्रीमदहम्मदावादसदुपाश्रयमानयत् ॥४॥ श्रीमदहम्मदावादद्रङ्ग सरिरुपावसत् । साधूचितहितातिथ्यैर्वरीयान् वर इवोत्सवैः ॥५॥ स्तम्भतीर्थादथागच्छदतुच्छश्रीसमुच्छ्रितः । संभूय संघ आह्वातुं प्रणन्तुं च गणेश्वरम् ॥६॥ मौक्तिकैः स्वर्णपुष्पैश्च संवाअलिभिः शुभैः। श्रीस्थंभतीर्थसड्डस्तमभ्यवन्दत भक्तितः ॥७॥ श्रीमदहम्मदावादद्रङ्गश्रीस्थंभतीर्थयोः। सङगै व्रत इति स्पष्ट मिथो न वितथं वचः ॥८॥ तद्यथा-आद्यः सङ्घ इति व्रते द्वितीयं सडमागतम् । भट्टारको नवीनोऽयं चतुर्मासं निवत्स्यति॥ अवश्यं स्थापयिष्यामि न च स्थास्यति चेत्स्वयम् । चतुर्मासमसौ मूरिः पत्तनाद्यत्पुरातयं नयम् ॥ द्वितीयः स्तंभतीर्थस्य संघो वक्तीति तं प्रति । भवान्मोक्ष्यति सन्तुष्य समेष्यति तदा गुरुः ॥ अत्र त्वमानयः सूरिं श्रीसंघ किल पत्तनात् । गृह्णाति पार्थ्यसद्वस्तु सङ्घः माघूर्णको हि ते ॥१२ श्रुत्वेति प्रथमः सङ्घः कृत्वा तूष्णीं स्थितस्तदा । प्रोक्तं द्वितीयसंघेन विनयेनोचितं वचः॥१३॥ उभौ संघौ समागत्य प्रणत्य च तदेति तम् । अवतां स्वस्वविज्ञप्ति स्वस्वचेतोहितावहाम्॥ आधुनिकं चतुर्मासमिहैव स्ववशा वस । विजयदेवसूरीन्द्र विजयदेवसौख्यभाक् ॥१५॥ इति साक्षीव सूरीन्द्रः संघौ प्रति तदावदत् । आसीनौ पुरतो भक्त्या सुवादिप्रतिवादिवत् ॥ इतीति किं तदाह-विजयसेनसूरीन्द्रपादुकावन्दनां विना।
विकृती हरामीति पुरा गृह्णामभिग्रहम् ॥१७॥ इत्युक्ते सरिराजेन पुरस्तात्संघयोर्द्वयोः। पूर्वपक्षनिषेधोऽभूत् द्वितीयाङ्गीकृतिः स्वतः ॥१८॥ श्रीसंघोऽहम्मदावादद्रङ्गवासी महाशयः । प्रसद्य स्तम्भतीर्थस्य संघ प्रत्यब्रवीदिति ॥१९॥ अभिग्रहमिमं सूरि करिष्यद्यदा पुरा । नामोक्ष्यं च तदा सूरि श्रीसंघस्थंभतीर्थके ॥२०॥ स्वत एव हि सूरीन्द्रो विना विज्ञप्तिमावयोः । स्थंभतीर्थे चतुर्मासं पुण्यानिरणयत्तराम् ॥२१॥ अचलचलनौ मुश्चन् कौसेयादिसिगम्बुजे । सुदिने जिनवत्सरिः संघयुक् स्थंभतीर्थकम् ॥२२॥
२-उपान्वध्याङ्वस इति आङ्पूर्वस्य वसतेराधारस्य । तत्रेत्यस्य स्थाने तदिति कर्म ।
१८-पूर्वपक्षनिषेधः श्रीमदहमदावादनगर चतुर्मासावस्थानलक्षणपक्षनिषेधः । द्वितीयाङ्गीकृतिरिति श्रीस्तम्भतीर्थचतुर्मासावस्थान लक्षणपक्षाङ्गीकारः । स्वत: आत्मतः ।
२२-कौसेयादिसिगम्बुजे कौसेयादिवलकमलेषु । कौसेयादिसिगम्बुज इत्यत्र जात्या

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140