Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 106
________________ पञ्चदशः सर्गः -roseron.. पूर्वमेव तपोऽकुर्वन्नर्हन्तोऽहत्त्वसिद्धये । तपस्यत्यधुनाईत्त्वमासाद्यायं नवो जिनः ॥१॥ सूरयः साम्प्रतीना हि वर्तमाना जिना अपि । वर्धमानं विहायान्ये कर्तारो नेदृशं तपः ॥२॥ तपः स्तुमोऽत एवास्य कृतं कर्ता करोति च । दीयन्तेऽन्ये च कुर्वन्तो दीप्यतेऽसौ दिने दिने । षोडशस्य शतस्यास्मादेकपष्टितमाब्दकात् । प्रथमं यत्तपः सूरिय॑धात्तत् स्तौमि सम्पति ॥ एकवर्ष पुराचाम्लषष्टाष्टमतपो गुरुः पारणाविकृतित्यागं निर्विकृतिकमातनोत् ॥५॥ आचाम्लानि चतुर्मासं द्रव्यत्रययुतानि च । स्थानस्थभक्तपानानि व्यदधात्स तपोनिधिः॥६॥ षष्ठाष्टमोपवासानां पारणायां तपोभिदि । गृह्णन द्रव्याणि चत्वारि द्वितीयाब्द इदं तपः॥ युग्मम् । द्रव्याणि त्रीणि चत्वारि गृहन्नेकाशनं तपः । आवर्षयुगलं मूरिरकरोच निरन्तरम् ॥८॥ वन्दनाभिग्रहे श्रीमद्विजयसेनसद्गुरोः । ज्ञात्वेति विरहे मरे क्तिर्युक्ता न मे सदा ॥९॥ एकान्तरोपवासान् स व्यधादामाससप्तकम् । निर्विकृतिकमातन्वन् पारणादिवसे सदा ।। युग्मम्। षष्ठमाचाम्लमेकाशं निर्विकृतिकं तथा । पद्रव्यसहितं स्थानभक्तपानसमन्वितम् ॥११॥ यावद्वर्षत्रयं मूरिरकरोत्तप ईदृशम् । यावत्महरमेकं च कायोत्सर्ग सदा निशि ॥१२॥ युग्मम् । अभिग्रहे च यात्राया आ मासनवकं किल । पड विकृतीनिषिध्यंश्च कुर्वन् षष्ठाष्टमादिकम् ॥१३ निर्विकृतिकमाचाम्लमेकासनमनिन्दितम् । यावन्मासत्रयं मूरिः पारणावासरेऽकरोत् ॥१४॥ पश्च द्रव्याणि संगृह्णन् एकां च विकृति ध्रुवम् । स्थानस्थभक्तपानं च तप एतादृगन्यदा ॥१५॥ -त्रिभिर्विशेषकम् । कस्मिंश्चिद्वत्सरे मूरिय॑धात्पंक्तित्रिकं तपः । उपवासैस्तथाचाम्लैनिर्विकृतिकैः [च] पुनः॥१६॥ एकाशनैश्च कृत्वैव द्रव्याणां परिमाणकम् । परित्यज्य रसान् षट् च रसनासुखकारिणः ।। युग्मम् । कर्मक्षयविधानार्थमुपवासादिकं तपः । अस्तोकमकरोत्स्तोका भुभानो विकृतीमुरुः ॥१८॥ कस्मिन्नन्दे गुरोरुक्तया मासमध्ये तु कल्पते । एका विकृतिरन्या मे न कल्पन्ते कदापि च ।।१९ यथेच्छमुपवासादि करणीयं मया तपः । व्यपोहाय च पापानां सोऽभ्यगृह्णादिति के ॥ युग्मम् । कस्मिंश्विद्वत्सरे संघाग्रहान्मासद्वयं ध्रुवम् । सन्निर्विकृतिकं सूरिरगृह्णानाधिकं ततः ॥२१॥ आचाम्लान्युपवासांश्च निर्विकृतिका अपि । अकरोच्छेषमासेषु दशसु श्रेयसे गुरुः ॥२२॥ अष्टकर्मक्षयं कर्तुमुपवासादिकं तपः । कस्मिंश्चिद्वत्सरे मूरिरकरोदुश्चरं चिरम् ॥२३॥ २-कारो नेदृशं तप इति-नाकुर्वन्नीदृशं तपः । ३-दीङ्च क्षये दिवादिगत्मनेपदी । २०-स श्रीविजयदेवसूरिः इति द्वके अभ्यगृह्णात् अभिग्रहमकरोत् ।

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140