________________
पञ्चदशः सर्गः
-roseron..
पूर्वमेव तपोऽकुर्वन्नर्हन्तोऽहत्त्वसिद्धये । तपस्यत्यधुनाईत्त्वमासाद्यायं नवो जिनः ॥१॥ सूरयः साम्प्रतीना हि वर्तमाना जिना अपि । वर्धमानं विहायान्ये कर्तारो नेदृशं तपः ॥२॥ तपः स्तुमोऽत एवास्य कृतं कर्ता करोति च । दीयन्तेऽन्ये च कुर्वन्तो दीप्यतेऽसौ दिने दिने । षोडशस्य शतस्यास्मादेकपष्टितमाब्दकात् । प्रथमं यत्तपः सूरिय॑धात्तत् स्तौमि सम्पति ॥ एकवर्ष पुराचाम्लषष्टाष्टमतपो गुरुः पारणाविकृतित्यागं निर्विकृतिकमातनोत् ॥५॥ आचाम्लानि चतुर्मासं द्रव्यत्रययुतानि च । स्थानस्थभक्तपानानि व्यदधात्स तपोनिधिः॥६॥ षष्ठाष्टमोपवासानां पारणायां तपोभिदि । गृह्णन द्रव्याणि चत्वारि द्वितीयाब्द इदं तपः॥ युग्मम् । द्रव्याणि त्रीणि चत्वारि गृहन्नेकाशनं तपः । आवर्षयुगलं मूरिरकरोच निरन्तरम् ॥८॥ वन्दनाभिग्रहे श्रीमद्विजयसेनसद्गुरोः । ज्ञात्वेति विरहे मरे क्तिर्युक्ता न मे सदा ॥९॥ एकान्तरोपवासान् स व्यधादामाससप्तकम् । निर्विकृतिकमातन्वन् पारणादिवसे सदा ।। युग्मम्। षष्ठमाचाम्लमेकाशं निर्विकृतिकं तथा । पद्रव्यसहितं स्थानभक्तपानसमन्वितम् ॥११॥ यावद्वर्षत्रयं मूरिरकरोत्तप ईदृशम् । यावत्महरमेकं च कायोत्सर्ग सदा निशि ॥१२॥ युग्मम् । अभिग्रहे च यात्राया आ मासनवकं किल । पड विकृतीनिषिध्यंश्च कुर्वन् षष्ठाष्टमादिकम् ॥१३ निर्विकृतिकमाचाम्लमेकासनमनिन्दितम् । यावन्मासत्रयं मूरिः पारणावासरेऽकरोत् ॥१४॥ पश्च द्रव्याणि संगृह्णन् एकां च विकृति ध्रुवम् । स्थानस्थभक्तपानं च तप एतादृगन्यदा ॥१५॥
-त्रिभिर्विशेषकम् । कस्मिंश्चिद्वत्सरे मूरिय॑धात्पंक्तित्रिकं तपः । उपवासैस्तथाचाम्लैनिर्विकृतिकैः [च] पुनः॥१६॥ एकाशनैश्च कृत्वैव द्रव्याणां परिमाणकम् । परित्यज्य रसान् षट् च रसनासुखकारिणः ।। युग्मम् । कर्मक्षयविधानार्थमुपवासादिकं तपः । अस्तोकमकरोत्स्तोका भुभानो विकृतीमुरुः ॥१८॥ कस्मिन्नन्दे गुरोरुक्तया मासमध्ये तु कल्पते । एका विकृतिरन्या मे न कल्पन्ते कदापि च ।।१९ यथेच्छमुपवासादि करणीयं मया तपः । व्यपोहाय च पापानां सोऽभ्यगृह्णादिति के ॥ युग्मम् । कस्मिंश्विद्वत्सरे संघाग्रहान्मासद्वयं ध्रुवम् । सन्निर्विकृतिकं सूरिरगृह्णानाधिकं ततः ॥२१॥ आचाम्लान्युपवासांश्च निर्विकृतिका अपि । अकरोच्छेषमासेषु दशसु श्रेयसे गुरुः ॥२२॥ अष्टकर्मक्षयं कर्तुमुपवासादिकं तपः । कस्मिंश्चिद्वत्सरे मूरिरकरोदुश्चरं चिरम् ॥२३॥
२-कारो नेदृशं तप इति-नाकुर्वन्नीदृशं तपः । ३-दीङ्च क्षये दिवादिगत्मनेपदी । २०-स श्रीविजयदेवसूरिः इति द्वके अभ्यगृह्णात् अभिग्रहमकरोत् ।