Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
चतुर्दशः सर्गः
अथ नागपुरात्सवः समाहातुं समागमत् । संरक्षितुं चतुर्मासं सूरीन्द्रं मेडतापुरे ॥१॥ प्रणम्य बहुशः प्रोक्तस्तेन सूरिः स्वभक्तितः । अपृच्छन्मेडतासङ्घ संघो मामाहयत्ययम् ॥२॥ मेदिनीतटसंघोऽत्र संघ नागपुरीयकम् । माहेति साम्पतीनेऽन्दे चतुर्मास वसिष्यति ॥३॥ महत्त्वमिदमानन्ध प्रसह्य च प्रदेहि मे । संयो नागपुरस्येति श्रुत्वा तूष्णीं व्यधात्तदा ॥४॥ मेदिनीतटसद्दङ्ग चतुर्मासमुपावसत् । सूरि गपुरीयोऽपि : छः प्रास्थात् तदाज्ञया ॥५॥ अथार्जुनपुरीनाम पुरासीच्छ्रेयसी पुरी । घंघाणीत्यधुना नाम्ना प्रसिद्धास्ति पुरी वरा ॥६॥ तत्र सम्मतिराजा प्राक् जिनागारमकारयत् । पद्मप्रभजिनं तत्र स्वामित्वेन न्यवेशयत् ॥७॥ अनेकाः प्रतिमा रीरीमय्यः सर्वा मनोरमाः । श्वेतस्वर्णमयी पार्श्वपतिमैका प्रभावभाः ॥८॥ पद्मप्रभजिनाधीशपाङसीना इमा व्यभुः । प्रभावोऽपि महानासीत्तस्य तासां च सर्वदा ॥९॥ कुतोऽपि कारणाद् द्रङ्गभङ्गात्तद्वासिनो जनाः। ताः सर्वाः प्रतिमा भूमौ न्यस्यन्नुपसरः पुराः॥ अगच्छत्मचुरोऽनेहा अम्रियन्त जना अपि । तासां निक्षेपकाः सर्वे द्रङ्गं ग्रामोऽपि चाभवत् ।। अखननान्यदा लोकाः समीपे सरसो भुवम् । प्रतिमैका तदा खण्डा प्रादुरासीत्स्वभावतः ॥ अन्या अपि ततः सर्वाः प्रादुरासन् यथाधृतम् । अभवच तदा तासां सत्पूना महिमापि च ॥ अहो अजीववस्तूनां रागद्वेषाद्यभावतः । कदा नार्चा कदाप्यर्चा पुनरर्चा कदापि यत् ॥१४॥ विवस्तत्कर्म नो किंचिद्वक्तुं नो शक्नुमोऽपि च । संभावयामः कर्मैव किंचित्तत्रापि निश्चितम् ॥ अथासीत्सवणो धर्मे त्रिहुणः साहुलाकुले । तस्य पुत्रा अमी पश्च जनीनाः पञ्च सज्जनाः॥१६॥ तद्यथा-हंसस्तेजस्तथा राजा महः श्रीमहिराजकः । तेषु भ्रावृद्वयं स्वर्गमायुषः क्षयतोऽव्रजत् ॥
१-मेडतापुरे इति-मेदिनीतटे पाठान्तरम् । २-तेनेति नागपुर सङ्घन । अयमिति नागपुरसह । ३-वसिष्यतीति-विधास्यति पाठान्तरम् ।
५ मेदिनीतटसद्गमित्यत्र उपाऽन्वध्याऽवसः इति उपपूर्वस्य वसतेराधारत्वात् द्वितीयैकवचनं । चतुर्मासमित्यत्र कालाध्वनोरत्यन्तसंयोगे इति द्वितीया । तदाज्ञयेति श्रीविजयदेवसूरेराज्ञया ।
६-वरेति जने पाठान्तरम् । ८-प्रभावेण भासते दीप्यते इति क्विपि प्रभावभाः । १०-न्यस्यन् निचिक्षिपुः । उपसरः तटाकसमीपे । १७-हंसमहिराजभ्रातृद्वयम् ।

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140