Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 102
________________ सर्गः] विजयदेवसूरि-माहात्म्यम् आवसन्त चतुर्मासी श्रीसुवर्णगिरि पुरम् । आकारयितुमानन्दकारकं सूरिपुङ्गवम् ॥५४॥ सोऽपि गत्वा ततो नत्वा श्रीसूरिचरणाम्बुजे । पादात्पत्रं पवित्रश्रि श्रीसूरीन्द्रकराम्बुजे ॥५५॥ सूरिः प्रवाच्य तत्पत्रं ज्ञातोदन्तोऽतिमोदतः । अवदद्वदनादित्थं सुवर्णगिरिसंघकम् ॥५६॥ श्रीमत्सइन्समस्ताघप्रतापसवितः सदा । सोनानाम्न्या इदं पत्रं श्राविकायाः प्रवाचय ॥१७॥ वाचयित्वाथ सस्स तत्पत्रं प्रीतिकर्तृकम् । प्रतिमानां प्रतिष्ठाया विज्ञप्तिप्रतिपादकम् ॥५८॥ समनुष्यत्तरां चित्ते तच्चित्त्वेनातिरञ्जितः । चातुर्येण च केनापि लिखनाजातकौतुकः ॥ युग्मम् । प्रतिष्ठाज्ञापकोदन्तं सडगे विज्ञाय चेतसि । श्रीसूरीन्द्रमिति प्राह प्रालिनतमस्तकः ॥६०॥ इतीति किं तदाह-यद्येतस्याः प्रतिष्ठार्थ नायास्यत् किल पत्रिका । नाचालयिष्यमेवातो यद्वियोग सहे न ते ॥६॥ तपःशमवरिष्ठस्त्र प्रतिष्ठस्व गरिष्ठधीः । न निषेधाम्यथो धर्मकार्यविघ्नं करोमि न ॥६२॥ अथ प्रातिष्ठत श्रेष्ठ मुहूर्ते मूर्तिमान् महान् । सद्धर्म इव सूरीन्द्रः श्रीजाबालपुरात्ततः॥६३॥ प्रतिग्राम प्रतिद्रङ्ग विचरन्नाचरन् वरम् । साध्वाचारं व्रतोच्चारं कारयन् श्रावकादिकान् ॥६४॥ मेदिनीतटसद्दङ्गं समवाप गणाधिपः । श्रुत्वा तमागतं सङ्घने नन्तुमभ्यागमत्तथा ॥६५॥ अभिवन्द्य पदाम्भोजे सह लात्वा च तं गुरुम् । नयति स्म मुदा सङ्कः स्वकीयं सदुपाश्रयम् ।। तदा सङ्घोऽकरोद्दिव्यधनव्ययमहोत्सवम । गुरोरागमने किं किं न कुर्युभविका जनाः ॥६॥ अथ सोनाभिधा श्राद्धी प्रतिष्ठाह शुभं दिनम् । अपृच्छच्छ्रीगुरुं भक्त्या सर्वसङ्घन्समक्षकम् ॥६८॥ ५४-एवं विचायति युग्मव्याख्या लिख्यते-शौण्डीर: मत्त्ववान् तस्य भावः शौण्डीर्य, सत्त्ववत्वमित्यर्थः । निरनुस्वारतालव्यचर्तुदशस्त्ररादिरयं । तया सोनां नाम्न्या अर्याण्या वैश्यजातिस्त्रिया वणिग्जातिस्त्रिया वणिजः पुत्र्येत्यर्थः । कथंभूतया तया? अर्याणां अर्यया अर्याणां वणिगजातिस्त्रीणां अर्यया स्वामिन्या । अर्याणी अर्या अत्र उभयत्र जातिबाचित्वात् 'अर्थ-क्षत्रियाभ्यां वा स्वार्थे' इति वैकल्पिके ङीषि आनुकागमे च सर्याणी डोषो अभावे आनुकश्च अभावे अजाद्यतष्टाविति टापि अर्या अर्यः स्वामि वैश्ययोरिति निपातितः । स्यादर्यः स्वामिवैश्ययोरिति हैमानेकार्थः । एवं अर्याण्या अर्या अर्याणामिति । त्रिपु हस्व एव अकारो ज्ञेयः । आवसन्तमितिश्रीसुवर्णगिरि पुरमावसन्तमित्यत्र उपाऽन्वऽध्यावस इति आयूर्वस्य वसतेराधारस्थ श्रीसुवर्णगिरि पुरमित्यस्य कर्म । चतुर्मासीमित्यत्र कालाध्वनोरत्यन्तसंयोगे इति कर्म । ___ ५९-समनुष्यदिति-तस्याः सोनां नाम्न्याः श्राविकायाः चित्त्वं ज्ञानत्वं मतित्वं वा तचितत्त्वं तेन । ६२-तपःशम इति-तपःशमी एव वरिष्ठं स्वं धनं यस्य तत्सम्बोधनं हे तपःशमवरिष्ठस्व हे श्रीविजयदेवसरे प्रतिष्ठस्व प्रचल । ष्ठा गतिनिवृत्तौ समवप्रविभ्यः स्थ इत्यात्मनेपदी।

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140