Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
श्रीवल्लभोपाध्यायविरचितं
[त्रयोदशः श्रीसूरीन्द्रस्तदा माह सोनाख्ये श्राविकेऽस्ति हि । प्रतिष्ठाई दिन ज्येष्ठ शुक्लपक्षत्रयोदशम् ॥६९॥ सुसामग्री प्रतिष्ठाया विधाय विधिवत्तदा । प्रतिमाः सूरिहस्तेन प्रतिष्ठापयति स्म सा ॥७०॥ प्रतिमाः प्रत्यतिष्ठत्ताः सरिर्जातमहोत्सवम् । रूपकाण्यददाद्धर्षाद्भक्त्या संघान् प्रभोज्य सा ॥ षोडशस्य शतस्यास्मिन् सप्ताशीतितमेऽब्दके । प्रतिमानां प्रतिष्ठाऽभूदेवं श्रीमेदिनीतटे ॥७२॥
एवं श्रीविजयादिदेवसुगुरुः स्वर्णाचलाख्ये पुरे, श्रीमन्मेदतटे पुरे च स लसद्विम्बप्रतिष्ठे व्यधात् । श्रीश्रीवल्लभपाठकः समपठत् यस्य प्रशस्यानिमान् ,
सत्कर्तव्यचयान् विचक्षणगणैः संवर्णनीयान सदा ॥७॥
इतिश्री श्रीबहत्खरतरगच्छीय श्रीजिनराजसूरिसन्तानीय पाठकश्रीज्ञानविमलशिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराज पातशाह श्रीअकबरप्रदत्तजगद्गुरुबिरुदधारक श्रीहीरविजयसूरीश्वरपट्टालङ्कार पातिशाहिश्रीअकब्बरसभासंलब्धदुर्वादिजयवाद भट्टारक श्रीविजसेनसूरीश्वरपट्टपूर्वाचलसहस्रकरानुकारि पातिशाहि श्रीजिहांगीरप्रदत्त महातपाविरुदधारि श्रीविजयदेवसूरीश्वरगुणवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्यनाम्नि महाकाव्ये श्रीविजयदेवसूरिनिर्मितश्रीजाबालपुर-श्रीमेदिनीतटपुरप्रतिमाप्रतिष्ठाप्रतिपादको नाम त्रयोदशमः सर्गः ॥१३॥

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140