Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
श्रीवल्लभोपाध्यायविरचितं
[प्रयोदशः उज्ज्वलं च कुलं १२ श्रेयः श्रेयोन्यायैरुपार्जिताः। सम्पदो १३ विपदाहीनाः परोपकृतिसत्कृताः ॥३९॥ त्रयोदश समाख्याता हेतवोऽमी मनीषिभिः ।
पुण्यानामर्जने नृणां मर्त्यलोके सुखपदाः ॥४०॥ चतुर्भिः कलापकम् । श्रुत्वा सोहागदेवीति श्रीगुरोर्वदनाम्बुजात् । सप्तक्षेत्रेषु सद्व्यं वपति स्म पावती ॥४१॥ सदादाने सदा दाने धनधान्याम्बरादिकम् । अर्थिभ्यः सा ददातीष्टं श्रेयसे श्रेयसेभृशम् ॥४२॥ ददाना सर्वदाभीष्टं धनधान्याम्बरादिकम् । अदृश्याप्याभवदृश्या कामधेनुरियं किमु ॥४॥ अभ्यधुस्तां बुधा एवं तदा प्रमुदिता हृदि । यथावद् दृष्टवक्तारो यल्लोकाः कवयोऽपि च ॥४४॥ सम्यक्त्वपीवरी श्रीमद्दर्हत्सद्गुरुदृश्वरी । श्रीधीवरी व्यराजत्सा पातकावावरी तदा ॥४५॥ एवं प्रवर्तमाना सा चेतसीति व्यचिन्तयत् । प्रतिमा अहंतां कान्ताः कारयाणि सुशिल्पिभिः॥ प्रतिमाकारणे पुण्यं निश्चित्येति विचिन्त्य च । आहूय शिल्पिनो दक्षान् प्रतिमाः सा व्यधापयत् ॥ सुधर्मस्वामिसर्वीयप्रभृतीनां महामृताम् । श्रीमद्विहरमाणानां विंशतेश्चैत्यविंशतिम् ॥४८॥ चतुर्विंशति बिम्बानि वर्तमानाईतां पुनः । दृपत्स्फटिकसदीरीमयानि विविधानि हि ॥४९॥
-त्रिभिर्विशेषकम् । विधाय प्रतिमाः पाहुः शिल्पिनस्तामिति स्फुटम् । निष्पन्नाः प्रतिमाः सन्ति यथेप्सितमथो कुरु॥ समाकोभयाकणि सा तदा शिल्पिजल्पितम् । सद्यः प्रसद्य तद्योग्यं तेभ्योऽदात् पारितोषिकम् ।। आहयान्यथ सूरीन्द्रं ताः प्रतिष्ठापयानि च । विना प्रतिष्ठां पूजा नो स्याद्दोषः पूजया विना॥५२॥ एवं विचार्य चातुर्यशोण्डीयौदार्यवर्यया। तयाण्यार्ययार्याणां प्रैषि प्रैष्यो विचक्षणः ॥५३॥
४२-सदादाने सकारेति भाषाप्रसिद्धे । सदा सर्वस्मिन् काले दाने त्यागे श्रेयसे कल्याणाय; पुनः श्रेयसे धर्माय ।
४५-सम्यक्त्वपीवरी सम्यक्त्वं पीतवती । पा पाने । श्रीमदईत्सद्गुरुदृश्वरी श्रीमदर्हत्सद्गुरून् दृष्टवती, श्रीधीवरी श्रियं धृतवती । डुधाञ् धारणपोषणयोः । अत्र त्रिषु अन्येभ्योऽपि दृश्यन्ते इति कनिप् , वनोचेंति डीप् प्रत्ययो रेफादेशश्च । पावरी धीवरी इत्युभयत्र घुमा स्था गा पेति आकारस्य ईकारः। पातकावावरी पापापनेत्री ओणूक अपनयने अन्येभ्योऽपि दृश्यन्ते इति वनिपि प्रत्यये विड्वनोरनुनासिकस्यादिति णत्वस्य आत्वे वनोर्चेति डीप्रत्ययो रेफश्चान्तादेशः ।
४६-सा सोनां नानी । सुशिल्पिभिः शिलाकुट्टादिभिः । अत्र हक्रोरन्यतरस्यामिति वैकल्पिककर्माभावे तृतीया । अथवा सुशिल्पिन इति पाठे कर्मापि वैकल्पिकं न दोषायति ।

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140