________________
श्रीवल्लभोपाध्यायविरचितं
[प्रयोदशः उज्ज्वलं च कुलं १२ श्रेयः श्रेयोन्यायैरुपार्जिताः। सम्पदो १३ विपदाहीनाः परोपकृतिसत्कृताः ॥३९॥ त्रयोदश समाख्याता हेतवोऽमी मनीषिभिः ।
पुण्यानामर्जने नृणां मर्त्यलोके सुखपदाः ॥४०॥ चतुर्भिः कलापकम् । श्रुत्वा सोहागदेवीति श्रीगुरोर्वदनाम्बुजात् । सप्तक्षेत्रेषु सद्व्यं वपति स्म पावती ॥४१॥ सदादाने सदा दाने धनधान्याम्बरादिकम् । अर्थिभ्यः सा ददातीष्टं श्रेयसे श्रेयसेभृशम् ॥४२॥ ददाना सर्वदाभीष्टं धनधान्याम्बरादिकम् । अदृश्याप्याभवदृश्या कामधेनुरियं किमु ॥४॥ अभ्यधुस्तां बुधा एवं तदा प्रमुदिता हृदि । यथावद् दृष्टवक्तारो यल्लोकाः कवयोऽपि च ॥४४॥ सम्यक्त्वपीवरी श्रीमद्दर्हत्सद्गुरुदृश्वरी । श्रीधीवरी व्यराजत्सा पातकावावरी तदा ॥४५॥ एवं प्रवर्तमाना सा चेतसीति व्यचिन्तयत् । प्रतिमा अहंतां कान्ताः कारयाणि सुशिल्पिभिः॥ प्रतिमाकारणे पुण्यं निश्चित्येति विचिन्त्य च । आहूय शिल्पिनो दक्षान् प्रतिमाः सा व्यधापयत् ॥ सुधर्मस्वामिसर्वीयप्रभृतीनां महामृताम् । श्रीमद्विहरमाणानां विंशतेश्चैत्यविंशतिम् ॥४८॥ चतुर्विंशति बिम्बानि वर्तमानाईतां पुनः । दृपत्स्फटिकसदीरीमयानि विविधानि हि ॥४९॥
-त्रिभिर्विशेषकम् । विधाय प्रतिमाः पाहुः शिल्पिनस्तामिति स्फुटम् । निष्पन्नाः प्रतिमाः सन्ति यथेप्सितमथो कुरु॥ समाकोभयाकणि सा तदा शिल्पिजल्पितम् । सद्यः प्रसद्य तद्योग्यं तेभ्योऽदात् पारितोषिकम् ।। आहयान्यथ सूरीन्द्रं ताः प्रतिष्ठापयानि च । विना प्रतिष्ठां पूजा नो स्याद्दोषः पूजया विना॥५२॥ एवं विचार्य चातुर्यशोण्डीयौदार्यवर्यया। तयाण्यार्ययार्याणां प्रैषि प्रैष्यो विचक्षणः ॥५३॥
४२-सदादाने सकारेति भाषाप्रसिद्धे । सदा सर्वस्मिन् काले दाने त्यागे श्रेयसे कल्याणाय; पुनः श्रेयसे धर्माय ।
४५-सम्यक्त्वपीवरी सम्यक्त्वं पीतवती । पा पाने । श्रीमदईत्सद्गुरुदृश्वरी श्रीमदर्हत्सद्गुरून् दृष्टवती, श्रीधीवरी श्रियं धृतवती । डुधाञ् धारणपोषणयोः । अत्र त्रिषु अन्येभ्योऽपि दृश्यन्ते इति कनिप् , वनोचेंति डीप् प्रत्ययो रेफादेशश्च । पावरी धीवरी इत्युभयत्र घुमा स्था गा पेति आकारस्य ईकारः। पातकावावरी पापापनेत्री ओणूक अपनयने अन्येभ्योऽपि दृश्यन्ते इति वनिपि प्रत्यये विड्वनोरनुनासिकस्यादिति णत्वस्य आत्वे वनोर्चेति डीप्रत्ययो रेफश्चान्तादेशः ।
४६-सा सोनां नानी । सुशिल्पिभिः शिलाकुट्टादिभिः । अत्र हक्रोरन्यतरस्यामिति वैकल्पिककर्माभावे तृतीया । अथवा सुशिल्पिन इति पाठे कर्मापि वैकल्पिकं न दोषायति ।