________________
सर्गः]
विजयदेवसूरि-माहात्म्यम् आवसन्त चतुर्मासी श्रीसुवर्णगिरि पुरम् । आकारयितुमानन्दकारकं सूरिपुङ्गवम् ॥५४॥ सोऽपि गत्वा ततो नत्वा श्रीसूरिचरणाम्बुजे । पादात्पत्रं पवित्रश्रि श्रीसूरीन्द्रकराम्बुजे ॥५५॥ सूरिः प्रवाच्य तत्पत्रं ज्ञातोदन्तोऽतिमोदतः । अवदद्वदनादित्थं सुवर्णगिरिसंघकम् ॥५६॥ श्रीमत्सइन्समस्ताघप्रतापसवितः सदा । सोनानाम्न्या इदं पत्रं श्राविकायाः प्रवाचय ॥१७॥ वाचयित्वाथ सस्स तत्पत्रं प्रीतिकर्तृकम् । प्रतिमानां प्रतिष्ठाया विज्ञप्तिप्रतिपादकम् ॥५८॥ समनुष्यत्तरां चित्ते तच्चित्त्वेनातिरञ्जितः । चातुर्येण च केनापि लिखनाजातकौतुकः ॥ युग्मम् । प्रतिष्ठाज्ञापकोदन्तं सडगे विज्ञाय चेतसि । श्रीसूरीन्द्रमिति प्राह प्रालिनतमस्तकः ॥६०॥ इतीति किं तदाह-यद्येतस्याः प्रतिष्ठार्थ नायास्यत् किल पत्रिका ।
नाचालयिष्यमेवातो यद्वियोग सहे न ते ॥६॥ तपःशमवरिष्ठस्त्र प्रतिष्ठस्व गरिष्ठधीः । न निषेधाम्यथो धर्मकार्यविघ्नं करोमि न ॥६२॥ अथ प्रातिष्ठत श्रेष्ठ मुहूर्ते मूर्तिमान् महान् । सद्धर्म इव सूरीन्द्रः श्रीजाबालपुरात्ततः॥६३॥ प्रतिग्राम प्रतिद्रङ्ग विचरन्नाचरन् वरम् । साध्वाचारं व्रतोच्चारं कारयन् श्रावकादिकान् ॥६४॥ मेदिनीतटसद्दङ्गं समवाप गणाधिपः । श्रुत्वा तमागतं सङ्घने नन्तुमभ्यागमत्तथा ॥६५॥ अभिवन्द्य पदाम्भोजे सह लात्वा च तं गुरुम् । नयति स्म मुदा सङ्कः स्वकीयं सदुपाश्रयम् ।। तदा सङ्घोऽकरोद्दिव्यधनव्ययमहोत्सवम । गुरोरागमने किं किं न कुर्युभविका जनाः ॥६॥ अथ सोनाभिधा श्राद्धी प्रतिष्ठाह शुभं दिनम् । अपृच्छच्छ्रीगुरुं भक्त्या सर्वसङ्घन्समक्षकम् ॥६८॥
५४-एवं विचायति युग्मव्याख्या लिख्यते-शौण्डीर: मत्त्ववान् तस्य भावः शौण्डीर्य, सत्त्ववत्वमित्यर्थः । निरनुस्वारतालव्यचर्तुदशस्त्ररादिरयं । तया सोनां नाम्न्या अर्याण्या वैश्यजातिस्त्रिया वणिग्जातिस्त्रिया वणिजः पुत्र्येत्यर्थः । कथंभूतया तया? अर्याणां अर्यया अर्याणां वणिगजातिस्त्रीणां अर्यया स्वामिन्या । अर्याणी अर्या अत्र उभयत्र जातिबाचित्वात् 'अर्थ-क्षत्रियाभ्यां वा स्वार्थे' इति वैकल्पिके ङीषि आनुकागमे च सर्याणी डोषो अभावे आनुकश्च अभावे अजाद्यतष्टाविति टापि अर्या अर्यः स्वामि वैश्ययोरिति निपातितः । स्यादर्यः स्वामिवैश्ययोरिति हैमानेकार्थः । एवं अर्याण्या अर्या अर्याणामिति । त्रिपु हस्व एव अकारो ज्ञेयः । आवसन्तमितिश्रीसुवर्णगिरि पुरमावसन्तमित्यत्र उपाऽन्वऽध्यावस इति आयूर्वस्य वसतेराधारस्थ श्रीसुवर्णगिरि पुरमित्यस्य कर्म । चतुर्मासीमित्यत्र कालाध्वनोरत्यन्तसंयोगे इति कर्म ।
___ ५९-समनुष्यदिति-तस्याः सोनां नाम्न्याः श्राविकायाः चित्त्वं ज्ञानत्वं मतित्वं वा तचितत्त्वं तेन ।
६२-तपःशम इति-तपःशमी एव वरिष्ठं स्वं धनं यस्य तत्सम्बोधनं हे तपःशमवरिष्ठस्व हे श्रीविजयदेवसरे प्रतिष्ठस्व प्रचल । ष्ठा गतिनिवृत्तौ समवप्रविभ्यः स्थ इत्यात्मनेपदी।