Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
त्रयोदशः सर्गः
अथातः प्राचलत्सूरि लसावान् निरालसः । ब्रह्मचर्यप्रतिष्ठादिधर्मकार्ये हि सत्कलः ॥१॥ नाश्लीलालीकजल्पाकसाधुशाली सुशीलवान् । शीलव्रतादिधर्मेषु साधुलोकान् प्रवर्तयन् ॥२॥ श्रीजाबालपुरं पामोत् सूरीन्द्रश्चन्द्रशीतलः । अभ्यायाज्जयमल्लोऽपि वन्दितुं तं च संघयुक् ॥३॥ विधायोत्सवमुत्साहाद् गीतातोद्यस्वनाद्भुतम् । नगरस्यान्तरे सूरिं जयमल्लः समानयत् ॥४॥ स आनयत् परांप्रीति स्वस्यान्येषां च मानसम् । एकस्य हर्षसम्माप्तावन्येषां किं न मुन्नणाम् ।। धन्योऽहमद्य संजातो निरवद्यमनोरथः । अर्हतां भविता चाथ प्रतिष्ठेप्टेत्यचिन्तयत् ॥६॥ पश्य प्रशस्यसूरीश प्रतिष्ठाश्रेष्ठवासरम् । सोऽप्यपश्यन् मुहूर्त च युक्तो मौहर्तिकैस्तदा ॥७॥ प्रथमाषाढपक्षस्य कृष्णपश्चमवासरम् । भासुरं तीर्थकृतिम्बप्रतिष्ठा, प्रवर्तते ॥८॥ इति माह धतोत्साहः सूरिमौंहूर्तिकान्वितः । मन्त्रिणं जयमल्लाख्यं श्रीसुवर्णगिरीश्वरम् ॥९॥ संजातरोमहर्षश्रीसं लेषविदुषो रुषा। देशेभ्यः समस्तेभ्य इभ्यः संघान् समाह्वयत् ॥१०॥ आयानुपरि तस्याहस्ते सङ्कन अन्यदेशतः । ग्रामीणाश्च स्वदेशस्य सर्वलाभाभिलाषिणः ॥११॥ सोऽथ श्रीजिनचैत्यानां प्रतिष्ठाया मुहूर्तकम् । असाधोद् गीतगानोद्यद्वाद्यध्वानं यथाविधि ॥ कृतप्रतिष्ठः सूरीन्द्रः समदीपिष्ठ शिष्टरुक् । निर्मापितप्रतिष्ठश्च मन्त्रीति जयमल्लकः ॥१३॥ तद्यथा-सद्वाससं शुभावासं वासं प्रादाद्गणेश्वरः। साधुभ्यः श्रावकेभ्यश्च पदव्रतविधायकम् ॥१४॥ मन्त्रीशः साधुलोकेभ्यः सदासांसि व्यहारयत् । आहारयदराहारं संघांस्तेभ्यो धनं त्वदात् ॥ षोडशस्य शतस्यास्मिन् पडशीतितमेऽब्दके । प्रथमाषाढपक्षस्य कृष्णे पञ्चमवासरे ॥१६॥ प्रत्यतिष्ठजिनेन्द्राणां प्रतिमाः प्रतिमाग्रिमाः। विजयदेवसूरीन्द्रः श्रीजाबालपुरे वरे ॥१७॥ निवृत्ते च तदा तत्र प्रतिष्ठाया महोत्सवे । मन्त्रिणं प्राह सूरीन्द्रः प्रचलानि त्वदाज्ञया ॥१८॥ मन्त्री पाहाथ सूरीन्द्रं चतुर्मासं कुरु प्रभो। चालयानि नचाहं त्वां चतुर्मासीविधि विना ॥१९॥ अङ्गीकृत्य तदा तस्य रुचिरं वचनाग्रहम् । संग्रहमिव वस्तूनां शस्तानामवसद्गुरुः ॥२०॥
१०-अत्र विदुषशब्दो विद्वत्पर्यायोऽकारान्त औणादिको ज्ञेयः। न रुट् अरुट क्रोधाभावः सन्तोष इत्यर्थः । अत्र नञ्-अभावे तया अरुषा सन्तोषेण इत्यर्थः । ननु रुड् विरुद्धा अरु इत्यपि समासः स्यात् । सत्यं नात्रायं नममासः। कथं अस्मिन् समासे अरुट् शब्दः क्षमापर्यायः स्यात् । न च तदानीं तस्य कस्याचदुपरि कोपः, विना कोपं कथं क्षमेति अभावे एवायं नय-समासः।

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140