Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
१९९
सर्गः ]
विजयदेवमूरि-माहात्म्यम् तपः सूरिजंगचन्द्रो वर्षाणि द्वादशाकरोत् । तत्तपोऽवधिवर्षाणि लुप्त्वा यस्तमुतोऽजयत् ॥१८॥ तपसां संविधानेन मर्यादावजितेन हि । न कृतेन पुरा कैश्चिन्महद्भिः पूर्वसूरिभिः ॥१९॥ तपसा क्रियया चोग्रं प्रत्यक्ष्यं वीक्ष्य सद्गुरुम् । विस्मरन्ति धनागारं श्रुतं दृष्टं न कर्हिचित् ॥ करोत्याशातनामस्य यः पुमान् कोऽपि पापधीः । लभते स कलावेव सकलाङ्गेषु वेदनाम् ॥२१॥ सेवन्ते ये नरा नित्यं सत्येनैव च चेतसा । साम्राज्यादि लभन्ते ते यं गुरुं सुरसभिभम् ॥२२॥ यादृशोऽतिशयोऽस्यास्ति नान्येषां तादृशः कलौ। सेवाविधायिनां पुंसां सौख्यदो दुःखनाशकः॥ पराङ्मुखानां लोकानां पराङ्मुखमुखपदः । दुर्मुखानां सदा मातमुखानामिव दुःखदः॥२४॥ यस्य प्रभावतो बद्धमुखा वाक्पतयोऽभूताः । ये च मातृमुखास्ते च समुखाः स्युः सुसेवकाः॥२५ दरिद्रा अदरिद्रेन्द्रा रोगिणोऽरोगिणोऽपि च । धनिनो धनिनामीशा नीरोगा भोगभोजिनः ॥ यस्यास्यैकावतारित्वं लघुकर्मत्वतः किल । सम्भावयन्ति सर्वेऽपि कवयो भविका अपि ॥२७॥ एष देवभवादेवावतीर्ण इति निर्णयात् । दृढसंहननाङ्गत्वात्तप ईदृग् करोति यत् ॥२८॥ नित्यं पद्मासनादीनि यः करोत्यासनानि च। चतुरः प्रहरान यावद् ध्यानं ध्यायति च ध्रुवम् ॥
. इत्थं लसच्छ्रीविजयादिदेवसूरीश्वरश्रीसुकृतोपदेशान् ।।
शृण्वन्ति कुर्वन्ति च भव्यलोकाः श्रीवल्लभः पाठक इत्यपाठीत् ॥३०॥ इतिश्री श्रीबृहत्खरतरगच्छीय श्रीजिनराजसूरिसन्तानीयपाठक श्रीज्ञानविमलशिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराज पातिशाहि श्रीअकबरप्रदत्तजगद्गुरुबिरुदधारक श्रीहीरविजयसूरीश्वरपट्टालंकार पातिशाहि श्रीअकम्मरसभासंलब्धदुर्वादिजयवाद भट्टारक श्रीविजयसेन सूरीश्वरपट्टपूर्वाचलसहस्रकरानुकारि पातिशाहि श्रीजिहांगीरप्रदत्तमहातपाविरुदधारि श्रीविजयदेवसूरीश्वरगुणवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्यनानि महाकाव्ये श्रीविजयदेवसूरिधोपदेशश्रवणाङ्गीकरणवर्णनो नाम अष्टादशः सर्गः ॥१८॥
२५-२६-ये सुसेवका अबद्धमुखाः दुर्मुखाः लबाड इति भाषाप्रसिद्धास्ते यस्य श्रीविजयदेवसूरेः प्रभावतो अद्भुताः वाक्पतयः प्रधानवक्तारः स्युः। दुर्मुखे मुखराबद्धमुखौ इति । वागीशो वाक्पती इत्युभयं हैमकोषः। चः पुनः । ये सुसेवकाः मातृमुखा मूर्खाः ते च समुखाः वाचोयुक्तिपटवः स्युः। अथ बालिशः मूढो मन्दो यथाजातो बालो मातृमुखो जडः इति । वाग्मी वाचो युक्तिपटुः प्रवाक् संमुखो वावदूक:-इत्युभयं हैमकोषः। समुखदन्त्याद्यस्वरादिरेव । ये इति पदं, ते इति पदं, सुसेवका इति च पदं अग्रिमेऽपि श्लोके योज्यम् । यथा ये सुसेवकाः दरिद्राः ते यस्य प्रभावत अदरिद्रेन्द्राः धनिनः स्युः। ये सुसेवकाः रोगिणस्ते यस्य प्रभावतो अरोगिणो नीरोगाः स्युः । ये सुसेवकाः धनिनस्ते यस्य प्रभावतो धनिनामांशाः धनश्विराः स्युः । ये सुसेवका नीरोगास्ते च यस्य प्रभावतः भोगभोजिनः स्युः । भोगान् भुजन्तीत्येवं शीलाः भोगभोजिनः। युग्म-व्याख्यानम् ।

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140