Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
अष्टादशः सर्गः
अथ यस्य सदानन्दात् कुर्वन्त्यादरतः सदा । स्वर्णरूप्यादिभिः पूजां नवाङ्गानां वरागिनः॥१ प्रतिग्राम प्रतिद्रङ्ग धर्मरङ्गण धर्मिणः । नीलीरागा गुणग्रामान गायन्तो गुणरञ्जिता॥२॥ युग्मम् । यदीयवचसा भव्याः कारयन्ति दिने दिने । बिम्बानि विविधान्यत्र स्वर्णरूप्यमयानि च ॥३॥ प्रासादान विविधान नव्यान् जीर्णोद्धारांश्च सुन्दरान् । यदीयवचसा श्राद्धाः कारयन्ति दिने दिने॥ तद्वर्ष नास्ति यस्मिन्न प्रतिष्ठा स्यात्कदाचन । करोति चाकरोत्कर्ता प्रतिष्ठां च स सद्गुरुः॥५॥ याः प्रतिष्ठाः कृताः पूर्व द्रङ्गशत्रुञ्जयादिषु । नालभै सर्वथा तासां संख्यां यावदियत् क्षणम् ॥३॥ शत्रुअयादितीर्थानां यात्रां कर्तुं यदुक्तितः । सङ्घान् कुर्वन्त्यकुर्वश्च करिश्चोत्सवाजनाः ॥७॥ साधवः श्रावकाश्चान्ये सद्धर्म साध्नुयुः सदा । उपाश्रयानिति श्रेयोबुद्धया श्राद्धाश्च कुर्वते ॥८॥ अकुर्वैश्च करिष्यन्ति यद्वचः प्रेरिता भृशम् । व्ययित्वा प्रचुरं द्रव्यं सत्सुधर्मसभा इव ॥९॥ सत्साधर्मिकवात्सल्यं श्रावका भावभासुराः । सबै कुर्वन्ति सर्वत्र यत्पवित्रवचोधुताः ॥१०॥ व्याख्यानागमनादौ च यस्यानेहस्यहर्निशम् । प्रभावनां प्रकुर्वन्ति रूप्यायैः श्रावका मुदा ॥११॥ प्रक्षिप्य मोदकायेषु छन्नं रूप्यादिकं धनम् । ददति श्रावकादिभ्यः श्रावका यदृषश्रुतेः ॥१२॥ श्रीमत्पर्युषणापर्वदिवसेषु नवस्वपि । व्याख्यानेषु च कुर्वन्ति यन्नवाङ्गार्चनं जनाः ॥१३॥ चौरादिवन्दिलोकानां छोटनं कुर्वते नृपाः । विना स्वं वचसा यस्य श्रावकान्यजनस्य च ॥१४॥ अन्यद्रव्यसुवस्त्रादिगुप्तदानं सदा जनाः। ददति श्रावकादिभ्यो यस्य शस्योपदेशतः ॥१५॥ जन्तुमात्रदयां लोकास्तुरुष्का दुष्टचेतसः । पालयन्ति यदीयेन वचसा शुद्धचेतसा ॥१६॥ कथनीयं किमन्येषां हिन्दूभूमिभुजां खलु । सदा धरित्र्यां सर्वत्र जन्तुमात्रसुखपदाम् ॥१७॥
३-चकारात् पित्तलस्फटिकपाषाणादिमयानि ।
६-क्षणशब्दः कालविशेषस्य पर्यायोऽपि सामान्यविशेषयोरभेदोपचाराद् अत्र कालपर्यायो व्याख्येयः । अथवा क्षणः अवसरः । यदनेकार्थः-क्षणः कालविशेषे स्यात्, पर्वण्यवसरे महें इति । इयांश्वासौ क्षणश्च इयत्क्षणस्तं इयत्क्षणं यावत् षोडशशतकोननवतितमवर्ष यावद् इत्यर्थः ।
७-जनाः श्रावकलोका इत्यर्थः।
९-कथंभूतान उपाश्रयान् । सत्सुधर्मसभा इव सत्सुधर्मशाला इव इत्यर्थः । अशाला चेति सभाशब्दस्य अत्र शालार्थत्वात्तत्पुरुषेन क्लीवलिङ्गता । लिङ्गभेदं तु मेनिरे इति वचनात् भिन्नलिकोपमापि न दोषाय ।
१४-श्रावकाश्च अन्यजनाश्च श्रावकान्यजनामिति समाहारो द्वन्द्वस्तस्य ।

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140