Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 113
________________ १०८ श्रीषल्लभोपाध्यायविरचितं [सप्तदशः पातिसाहिरिति श्रुत्वा स्वमतुष्यत्स्वचेतसि । अस्ति स्वस्ति गुरोः कार्ये प्राक्षीदिति च तं प्रति ॥ चन्दूश्चन्दसमं सौम्यात् इहाद्वय तमानय । पादौ गोष्ठी च धर्मस्य नमानि न विदधानि च ॥२२ आश्विनस्यावदातस्य चतुर्दशदिने शुभे । मध्याहे तसबीखानास्थाने मूरिवरोऽव्रजत् ॥२३॥ पातिसाहिस्तदोत्यायाभ्यागत्य च पदत्रयम् । अभ्यवन्दत पादाब्जं श्रीसूरेः पुण्ययोगतः॥२४॥ तपस्तेजस्विनं सूरि द्रष्ट्येति व्यस्मयत्तराम् । अहो धन्योऽयमीक्षः साक्षादेष तपस्तनुः ॥२५॥ कथमीक्षकायोऽयं ज्योतीरूपं दधत्सदा । कथमीहग् तपः कृत्वा धर्ता पुष्टि तनौ तनुः ॥२६॥ स्वागतादिकसद्वार्ता समपृच्छत्पुनः पुनः । सद्वान्धव इव स्नेहात्पातिसाहिर्जगद्गुरुः ॥२७॥ धर्मगोष्ठी वरिष्ठात्मा गरिष्ठेन गुणैः सदा। श्रीसूरिणा सह श्रीमान् पातिसाहिबंधाद् रहः॥ राज्याहारपरित्यागं साध्वाहारविधि पुनः । अपृच्छच्चापरं साधु साध्वाचारं स सद्गुरुम् ॥२९ राज्याहारपरित्यागविधानसुफलाफलम् । अवदच् छीगुरुः सर्वमन्यदपि च नं प्रति ॥३०॥ कृत्वैवं धर्मसद्गोष्ठी पातिसाहिरमोदत । श्रेयानेतस्य धर्मोऽयमवादीदिति चाद्भुतम् ॥३१॥ इतीति किं तदाह-तपाबिरुद इत्यस्ति भवतां प्राक्तनस्सदा। सदातस्त्वं मदुक्तोऽसि जहांगीरमहातपाः ॥३२॥ विजयदेवसूरीन्द्रमन्वन्ये सूरयो भुवि । तपस्विनोऽपि विद्वांसः क्रियावन्तश्च सर्वदा ॥३३॥ युग्मम् ।। उत्सूत्रभाषिणो ये च तदीयाः प्रतिवादिनः ।पातिशाहिःसमस्तांस्तान् सर्वथा हि निराकरोत् ॥ महातपा इति ख्यातः शब्दः सिद्ध उणादिषु । सार्थकस्त्वद्य विख्यातस्त्वय्येवान्यत्र नैव च ॥३५॥ पातिसाहिरिति प्रेम्णा निवेद्य बिरुदं मुखात् । चन्दसंघपति माह कुर्वित्यस्य महोत्सवम् ॥ तद्यथा-सन्ति सर्वाणि वाद्यानि गृहीत्वा तानि मेऽधुना। वादयन् स्थानतोऽस्मात्तं नायय त्वमुपाश्रयम् ॥३७॥ निवेद्य करवाणीति सघश्चन्दुरुदारधीः । पातिसाहिं प्रसादाद्रलोचनं लोचनोत्सवम् ॥३०॥ पातिसाहेः समस्तानिसंगृह्यातोद्य सञ्चयम् । महाजनान् समाकार्य वयॊत्सवपुरस्सरम् ॥३९॥ पुरस्तात्सद्गवाक्षस्य पातिसाहेढाग्रहात् । सम्भूयानेकसल्लोकविलोकितमुखाम्बुजम् ॥४०॥ विजयदेवसूरीन्द्रमण्डपोपाश्रयं मुदा । आनयनयतो नित्यं जितविद्वेषिदुर्जनम् ॥४१॥ -चतुभिः कलापकम् । २१-तं प्रति श्रीचन्दु प्रति । २२-रेफहीनश्चन्दशनश्चन्द्रपर्यायः उज्वलदत्तौणादौ । ३०-राज्याहारपरित्यागस्य सुफलं शोभनं लाभं स्वगोंदि, राज्याहार विधानस्य अफलं फळविरोधिनं लाभं पापं नरकगत्यादि । न फलं अफलं विरोधेऽत्र न । ३३-अन्ये सूरयो भुवि विजयदेवसूरीन्द्रमनु हीना इत्यर्थः। एवं तपस्विनोऽपि हीनाः, विद्वांसो हीनाः, क्रियावन्तश्च हीनाः । हीने इति होने द्योत्ये अनु इत्यस्य कर्मप्रवचनीयसब्ज्ञात्वात् विजयदेवसूरन्द्रिमिति द्वितीया ।

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140