Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 100
________________ सर्गः ] विजयदेवमूरि-माहात्म्यम् अकारयन्मुनीन कांश्चित् तपः षष्ठाष्टमादिकम् । अवाहयच्च सद्योग सिद्धान्तानां यथाविधि ॥ दिव्येन विधिना श्राद्धीरुपधानादिकं च सः। श्रद्धया वाहयद्धर्म श्रद्दधानाः शिवमदम् ॥२२॥ व्रतं हरितकायादिमत्याख्यानमकारयत् । श्रावकानन्यलोकांश्च वन्दितुं स समागतान् ॥२३॥ श्रावयन् शुद्धसिद्धान्तमाचाराङ्गादिकं प्रगे। श्रावकान् मुनिनश्चासौ चतुर्मासं समाप्तवान् ॥ अवोचन्मन्त्रिणं मूरिरथातः प्रचलान्यहम् । चतुर्मास्यभवत्पूर्णा नाथाविस्थितिर्मम ॥२५॥ माह मन्त्री तदा सूरिमा चैत्रीं तिष्ठ निश्चलः । चतुर्मास्यभवत्पूर्णा न पूर्णा मे मनोरथाः॥२६॥ सूरिः स्वस्थमना अस्थात् साधुसाधुव्यवस्थया। कथनाकरणं दुःखं माभूदस्येति सद्धिया॥२७॥ मेदिनीतटसदङ्गे हर्षोऽभवदथास्तिमान् । अस्तिमन्नायकः सडनायकः सुखदायकः ॥२८॥ अजयजयवन्ताख्यः सुतस्तस्य सुताग्रणीः। अजयच्च जयं देवराजांगजमजोत्तमः ॥२९॥ साहलागोत्रविख्यातो वाघो नामास्ति अस्तिमान् । सोनानाम्नी सुता तस्य तस्य जायास्ति आस्तिकी॥३०॥ आयुषः क्षयतः स्वर्ग जयवन्तोऽवजद् द्रुतम् । पत्नीसोहागदेव्यस्याशोचञ्चित्ते चिराय च ॥३१॥ यौवने वयसि श्रेयान् विपद्येत पतिर्यदि । महहःखं वरस्त्रीणां हा यास्यति कथं वयः॥३२॥ (-धिक् संसारं शरीरिणः-इति वा पाठः) कियत्यपि गते काले पत्युः शोके गतेऽपि च । विज्ञाय साथ संसारमसारं परमार्थतः ॥३३॥ दानं शीलं तपो मुख्यं धर्मकर्मपरायणा । कुर्वाणा वर्ततेकाग्रचित्ता सा पापभीरुका ॥३४॥ भव्या वपन्ति ये द्रव्यं क्षेत्रेप्वेतेषु सप्तमु । ते फलं किं लभन्ते हीत्यपृच्छद्रुमन्यदा ॥३५॥ तत्त्व प्राच्छातया प्रश्ने कृत इत्याह तत्वभुत् । जनैनांसि ध्रुवं धुन्वन् वितन्वन् प्रेममानसे ॥३६॥ तथाहि-तीर्थे १ तीर्थकरे २ साधौ ३ भक्ति निर्मलचेतसा। धर्मशास्त्रे रुचिः २ सत्या दया ३ दानं ४ सुपात्रके ॥३७॥ सत्यं वाक्यं ५ विवेकश्च ६ प्रशस्तास्तिकतामतिः ७। आर्यदेशो ८ मनुष्यत्वं ९ दोर्धायू १० रोगहीनता ११ ॥३८॥ २१-उभयत्र श्लोके अवाहयदिति क्रियापदस्य ण्यन्तत्वात् नियन्तृकर्तृकस्य वहेरनिषेध इति निषेधात् । मुनीन् इत्यत्र द्वितीयश्लोके श्राद्वीरित्यत्र च कर्म । धम्मसारहीणमिति वचनात् गुरोर्धर्मकर्मणि प्रेरकत्वेन नियन्तृकर्तृकत्वसद्भावात् । २९-अज इव कृष्ण इव उत्तमः सर्वोत्तमत्वात् यः स अजोत्तमः। 'अजछागे हरे विष्णौ रघुजे वेधसि स्मरे ।' इति हैमानेकार्थे । ३०-तस्य वाघानाम्नः सुता । तस्य जयवन्तस्य जाया परिणीता स्त्री अस्ति । अस्ति आस्तिमान , अस्ति आस्तिकी इत्युभयत्र इकोऽसवणे शाकल्यस्य इस्वश्चेति प्रकृतिभावः ।

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140