Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
श्रीवल्लभोपाध्यायविरचित
[द्वादशः अस्मिन्नवसरे लोकाःपाक पश्चाच्चेदृशाः किल । प्रभावात श्रीगुरोः श्रीमत् पार्श्वनाथस्य चाभवन।। पीवरोरव इच्छंति वामोरव उपासते । लक्ष्मणोरव एधन्ते करभोरव ईशते ॥४५॥ ययोः सेवां समीपं च सद्गुणस्तवनात् श्रिया । प्रसादाद् राज्यमद्वन्दं निर्लोमकरभोपमम् ॥ पीवरोर्वश्च वामोर्चः करमोर्वश्च काश्चन । लक्ष्मणोः कलादक्षाः रंजिताः प्रीतचेतसः ॥४७॥ लक्ष्मीनाम्न्यः सुनामानो रंभानामाश्च सर्वदा । आस्तिक्यमतयोऽर्हन्तमास्तिक्यः स्तुवते च तम्॥ शफोर्वस्तानं जायन्ते संहितोर्वश्च कहिचित् । यद् गुणान याः प्रगायन्ति स्त्रिय इत्यब्रुवंस्तदा॥ एवं सिद्धे प्रतिष्ठायाः कायें तो भ्रातरावथ । कामकुंभाविवाभीक्ष्णं समभोजयतां जनान् ॥५०॥ उचितानि प्रभूतानि भोज्यानि नवनवानि हि । कुण्डलीप्रभृतीनीष्टमृष्टानि स्वद्नान्यहो ।। कान्तविक्रान्तसंघातयुक्तं श्रीजयमल्लकम् । अथवा-सहस्रजनसंयुक्तं मन्त्रिश्रीजयमल्लकम् ।
निमन्त्र्यात्याग्रहं कृत्वा पादजाहं प्रणत्य च ॥५२॥ त्रिभिर्विशेषकम् ।
४४-अस्मिन्नवसरे प्रतिष्ठाकरणानन्तरकाले ईदृशाः । कीदृशा इत्याह
४६-पीवरौ ऊरू सक्थिनी येषां ते पीवरोरवः । वामौ मनोज्ञौ ऊरू येषां ते वामोरवः । लक्ष्मणौ लक्ष्मीवन्तौ उरू येषां ते लक्ष्मणोरवः । लक्ष्मीवान् लक्ष्मणः श्लील इति हैमकोषः । करभवत् ऊरू येषां ते करभोरवः । अर्थयोजनात्वेवम् । पीवरोरवः ययोः श्रीनवपल्लवपार्श्वनाथ श्रीविजयदेवसूर्योः । सेवां इच्छन्ति ययोः इति पदस्य सर्वत्र संबंधात् । वामोरवो ययोः समीपं उपासते । लक्ष्मणोरवः ययोः सद्गुणस्तवनात्, श्रिया लक्ष्म्या एधन्ते । करभोरवः ययोः प्रसादात् राज्यं ईशते ऐश्वर्य कुर्वन्तीत्यर्थः । कथंभूतं राज्यं ? अद्वन्द्वं संग्रामवर्जितम् । सर्वथा वैरिणां अभावात् । पुनः कथंभूतं राज्यं अत एव निलोंमकरभोपमम् ।
४७-४८युग्मम्-अर्हन्तं श्रीनवपल्लवनामानं श्रीपार्श्वनाथ जिनं । चः पुनः तं श्रीविजयदेवसूरिं। पविरोवः वामोर्वः लक्ष्मणोर्व इत्येतेषु त्रिपु संहितशफलक्ष्मणवामादेश्चति अनौपम्येऽपि स्त्रियाम करभोर्व इत्यत्र उरूत्तरपदादौपम्ये इति ऊङ । लक्ष्मी नाम्न्या इत्यत्र अन उपधालोपिनोऽ न्यतरस्यामिति बहुव्रीही वैकल्पिको ङोप् । सुनामान इत्यत्र रम्भानामा इत्यत्र च डाबुभाभ्यामन्यतरस्यामिति बहुब्रीही वैकल्पिक डापप्रत्ययाभावे प्रथमा बहुवचनं । वैकल्पिके डाप् प्रत्यये च रम्भानामा इति प्रथमाबहुवचनम् ।
___ ४९-तदा प्रतिष्ठाकरणानन्तरकाले स्त्रिय इत्यब्रुवन् । इत्तीति किं। याः यद्गुणान् श्रीपार्श्वनाथ-श्रीविजयदेवसूरिगुणान् प्रगायन्ति ताः । शफोर्वः संश्लिष्टसक्थियुक्ता न जायन्ते । चः पुनः कहिचित् संहितोर्वः मिलितसक्थियुक्ता न जायन्ते । शफोर्वः संहितोर्व इत्युभयत्र संहित. शफलक्ष्मणवामादेश्चेति ऊ प्रत्ययः । शफशब्दः श्लिष्टपर्यायः ।

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140