Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
दशमः सर्गः
अथ श्रीमेडताद्रङ्गे, हर्षों हर्षकरोऽभवत् । सदा तत्रत्य लोकानामन्येषां च विशेषतः ॥१॥ निविरीसा इवोर्वीशा धनीशाश्चापरे जनाः। यस्यासन् पुर आसीना नाहर्षस्तेन केऽप्यमा ॥२॥ अवष्टभ्य सदा तिष्ठन् यदंही जीविकार्थिनः । कलौ लोका अनेकेऽस्मिन् नाहर्षस्तेन केऽप्यमा॥ सदादाने सदा नृभ्यो ददत्यनादि दायकाः। न पशुभ्यो विशिष्येति पशुभ्योऽपि ददान्यहम् ॥४ विचार्यत्यददहानं नरतिर्यग्भ्य ईप्सितम् । कर्णादिदानशौण्डेभ्यो हर्षोऽयमधिको यतः ॥५॥ तद्यथा-सदादाने ददौ सोऽनं नराणां जीविकाकृते ।
पशूनां च खटान् दिव्यान् तेन स्पर्धेत कोऽप्यमा ॥६॥ यस्याध्यापि सुताः शश्वद्ददत्यनं खटानपि । मनुष्येभ्यः पशुभ्यश्च तेन स्पर्धेत कोऽप्यमा ॥७॥ श्रीशधुञ्जयसत्तीर्थरैवतकार्बुदादिषु । नेमुस्तीर्थकृतः सङ्घ कृत्वा माग भरतादयः ॥८॥ कृत्वा तैः सह संह श्रीहर्षों हर्षवद्वरः । करवाणि महासमिति चेतस्यचिन्तयत् ॥५॥ पूजयानि च तत्रत्याः प्रतिमा अर्हतां समाः। निर्माणि च महापुण्यं फलं लक्ष्म्या लभै पुनः॥
-त्रिभिर्विशेषकम् । तदानीं स विचिन्त्येति महासङ्घ विधाय च । स्वगुरुनन्यसाधूंश्च लात्वाऽमा तीर्थमाव्रजत् ॥११॥
२-तेन श्रीहर्षण नाम्ना श्रावकेणाऽमा सह केपि नाऽहर्षन् न स्पर्धा चरित्यर्थः । तेन केन ? यस्य पुर आसीना उर्वीशा धनीशाः, चः पुनः अपरे जनाः निविरीसा इव नतनासिका इव कृतनासिका नमना इव आसन् । नेविड् च विरीसचौ । इति नासिकायाः सम्बन्धिनि नमने वाच्ये निशब्दात् विरीसच् प्रत्यये निविरीसं, तद्योगात् पुरुषा अपि निविरीसाः। निविरीसा इव नतनासिकपुरुषा इव येतेऽपि। इव शब्दस्य लोपे निविरीसाः कृतनासिका नमनास्ते इव इत्युपमा ।
३-तेन हर्षानाम्ना श्रावकेण अमा सह केपि नाऽहर्षन् न अस्पर्धन्त । तेन केन ? यदही अवष्टभ्य आलम्ब्य अस्मिन् कलौ जीविकार्थिनो अनेके लोकाः सदा अतिष्ठन् । अवष्टभ्येत्यत्र अवाचालम्बनाविदूर्ययोरिति आलम्बनेऽर्थे स्तम्भः सकारस्य मूर्धन्यादेशः ।
४-सदादाने सत्कार इति भाषाप्रसिद्ध ।
१०-आशीः प्रेरणयोः-करवाणि पूजयानि निर्माणि एतानि त्रीणि मेनिरिति लोटो मेनि इत्यादेशे आडुत्तमस्य पिञ्चेति आडागमे लोट उत्तमपुरुषैकवचनानि । लभै इति च एतपेरिति एत ऐ आदेशे लोट आत्मनेपदे उत्तमपुरुषैकवचनम् ।
११-तीर्थ श्रीरैवताचलं आव्रजत् प्राप्तवान् ।

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140