Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
द्वादशः सर्गः
अथ श्रीफलसदल्ली मल्लीवास्ति विलासिनाम् । श्रीपल्लीसुपुरी पल्लीपुरी भल्लीव पूस्त्रियाम् । नाथते तु जगन्नाथो जगन्नाथ इवाव्यथः । महीनाथोऽमहीनार्थोपचितश्रेयसां पथः ॥२॥ वसन्तस्तत्र भास्वन्तौ श्रीमगरभाखरौ । भ्रातरौ प्रातरौदार्यात् मात ईहितमर्थिनाम् ॥३॥ संखवालकुलोल्लासिकमलाकमलापती । अतो विलसतो लक्ष्म्या द्विरूपौ तौ कलानिधी ॥४॥ तौ श्रीमोटिलसत्पुत्रौ जगन्मान्यौ विराजतः । जगन्नाथ-महीनाथमन्त्रिणौ राज्यधारिणौ ॥५॥ भूजानी तौ च भुआनौ भोग्यान् भोगाननेकधा ।
कुर्वाणौ च सदा धर्मान् आस्तां लोकंपृणोत्तमौ ॥६॥ एकदाऽनेकदातारौ सदादानान्यनेकशः । ददतौ ददतो लोकानन्यान् वीक्ष्येत्यनिन्दताम् ॥७॥ इतीति किं तदाह-सदादानं जना अन्ये ददत्यधिकताकृते ।।
आवाभ्यामावयोः कापि कदाप्यधिकतात्र न ॥८॥ विचिन्त्यैवं च निश्चिन्त्य चैत्यशृङ्गस्य चोपरि । कामकुम्भमिव स्वर्णकुंभं स्थापयतः स्म तौ ॥
श्रीकल्याणमयं कुंभ श्रीकल्याणमयं महत् । [अत्र चः पाद पूरणे ।
प्रस्थाप्य पार्श्वनाथस्य श्रीचैत्यशिखरोपरि ॥१०॥ कुण्डलीमण्डलीराज्यमधुधूल्यालिसंचिताः। महाजनान् प्रभोज्यैव प्रदातां रूपकाणि तौ ॥११॥
१-सद्वल्ली कामलता मल्लीवेति केतकीति भाषाप्रसिद्धेव । श्रीपल्लीसुपुरी श्रीपल्लीव श्रीपल्ली लक्ष्मीग्रामतुल्या इत्यर्थः । सा चासौ सुपुरी चेति श्रीपल्लोसुपुरी । पल्लिस्तु प्रामके कुट्यां इति हैमानेकार्थः ।
२-नाथते ऐश्वर्य भुनक्ति-नाथङ उपतापैश्वर्याशी:पु चेति हैमधातुपाठः । आत्मेनपदी। अत्र श्रीपल्लीपुर्या इत्यर्थः। अमहीनार्थोपचितश्रेयसां पथः । अमो रोगः स इव अमः क्षयस्तेन हीनः अमहीन अक्षय इत्यर्थः । स चासौ अर्थश्च द्रव्यं तेन उपचितानि पुष्टानि यानि श्रेयांसि अमहानार्थोपचितश्रेयांसि तेषां पथो मार्गः। पथः अकारान्तोऽपि मार्गपर्यायः ।
३-तत्र पल्लीपुर्या भास्वन्तौ दीप्तिमन्ती अथवा भास्वन्तौ इव भास्वन्तौ सूर्योपमानौ इत्यर्थः । अत्र चकारस्य शेषात; च: पुनः प्रातः प्रभाते औदार्यात् अर्थिनां ईहितं वाब्छितं प्रातः पूरयतः सूर्यावप्येवं सूर्योऽपि प्रातः औदार्यात् महत्त्वात उदयानन्तरं अत्यंततेजस्वित्वात् अर्थिनां ईहितं प्रातः।
११-रूपकाणि परोिजाति भाषाप्रसिद्धानि नाणकानि । तौ डूंगरभाषरौ भ्रातरौ ।

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140