Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 87
________________ श्रीवल्लभोपाध्यायविरचितं [ दशमः पना पद्माशयं ज्ञात्वा पद्माख्यामिपतो श्रसत । स श्रीपद्माभिधस्तत्र वसति व्यवहारिकः ॥८३॥ कदापि यद्वचो न्याये भूपा नैवोदलड्डयन् । वार्ता का चान्यलोकानां प्राविवाकमतल्लिका ॥४४॥ धर्मात्मा न च दुष्टात्मा द्वेषचेताः कदापि न । भक्तः समस्तसाधनामासक्तः सुकृतेऽर्हतः ॥८॥ -त्रिभिर्विशेषकम् । तस्य पुत्रावुभावास्तां भैरवाल्य-शुभाख्यकौ । राज्ञः श्रीसूरसिंहस्य मन्त्रिणौ परमप्रियौ ॥८६॥ आयुषः क्षयतस्तौ हि मागेवागच्छतां दिवम् । वर्तन्ते च तयोः पुत्राः पौत्राः पद्माभिधस्य च ॥ तद्यथा-श्रीभैरवसुतः श्रीमान सिंहमल्लवलो नृषु ।श्रीसिंहमल्लनामास्ति मन्त्रिराजो महीपतेः॥ शुभाः शोभुशुभाः पुत्राः शुभाख्यस्य शुभा इव । चत्वारः प्रियचत्वारः एते सन्तीह सम्पति ॥ तानाह-प्रथमः सुखमल्लाख्यो द्वितीयो रायमल्लकः। तृतीयो रणमल्लाख्यस्तुर्यःप्रतापमल्लकः॥ श्रीपाख्यस्य नप्तारस्वातारोऽमी नरान् भुवि । जिनधर्म विधातारो वर्तन्ते गुरुसेवकाः ॥११॥ सीहमल्लोऽभवत्पुण्यात् श्रीमद्योधपुराधिपः । मेदिनीतटसङ्गनाथः श्रीमुखमल्लकः ॥१२॥ गजसिंहमहाराजराज्यभारधुरन्धरौ । गजसिंहमहाराजस्थापितौ तौ व्यराजताम् ॥१३॥ तयोः पितामहः श्रीमत्सूरीश्वरं विवन्दिषुः । श्रीपद्माभिध आगच्छत् तदानीं मेदिनीतटे ॥ तदा पद्माभिधो मन्त्री पद्मापद्ममदात्तराम् । महाजनाय सूरीन्द्रद्वयं नत्वातिभक्तितः ॥१५॥ (-महाजनाय सूरीन्द्र मणिपत्याति भक्तितः -इति वा पाठान्तरम् ) ततः श्रीमेडताद्रङ्गात् प्रास्थात् सूरीश्वरो द्रुतम् । घंयाणीति प्रसिद्धाख्ये द्रने नन्तुं जिनेश्वरान् ॥ मार्ग ग्रामीणसल्लोकान शीलधर्म प्रपालयन् । घंघाणीनगरं प्राप श्रीमरिः सङ्घसंयुतः ॥१७॥ समाजगाम तत्रापि श्रीपद्मः संघनायकः । नत्रा श्रीसीहमल्लेन देशाधीशेन संयुतः ॥९॥ ८८-भइरवसुतः सीहमल्लः । ८९-शुभाख्यस्य एते चत्वारः पुत्राः इह योधपुरे सन्ति । किं भूताः ? शुभाः शौर्यौदार्यादिगुणैमनोहराः । अत एव पुनः क० शोभुशुभाः शुभि दीप्ती, शोभन्ते पुनः पुनरिति शोभुशुभाः शोभनीला इत्यर्थः । बहुलं गुणवृद्धी चादेरिति किदडप्रत्यये सरूपद्वित्वे पूर्वस्य उकारे च साधुः । पुनः क० ? उत्प्रेक्ष्यन्ते-शुभा इव शुभयोगा इव । पुनः क० ? प्रियचत्वारः प्रियाः चत्वारो येषां ते प्रिय चत्वारः । चतुर्शब्दस्य उपलक्षणात् प्रियसा इत्यर्थः । ९१-त्रातारः विधातारः इत्युभयत्र न लोकाव्ययनिष्ठाखलर्थतनामिति तृन् प्रत्यया. न्तत्वात् षष्ठीनिषेधात् । नरान् जिनधर्ममत्रोभयत्र द्वितीया । ९५-पद्मापद्मं लक्ष्मीनिधानम्। ९७-सङ्घसंयुतः श्रीमेडताद्रङ्गसङ्घसंयुक्त इत्यर्थः ।

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140