________________
श्रीवल्लभोपाध्यायविरचितं
[ दशमः पना पद्माशयं ज्ञात्वा पद्माख्यामिपतो श्रसत । स श्रीपद्माभिधस्तत्र वसति व्यवहारिकः ॥८३॥ कदापि यद्वचो न्याये भूपा नैवोदलड्डयन् । वार्ता का चान्यलोकानां प्राविवाकमतल्लिका ॥४४॥ धर्मात्मा न च दुष्टात्मा द्वेषचेताः कदापि न । भक्तः समस्तसाधनामासक्तः सुकृतेऽर्हतः ॥८॥
-त्रिभिर्विशेषकम् । तस्य पुत्रावुभावास्तां भैरवाल्य-शुभाख्यकौ । राज्ञः श्रीसूरसिंहस्य मन्त्रिणौ परमप्रियौ ॥८६॥ आयुषः क्षयतस्तौ हि मागेवागच्छतां दिवम् । वर्तन्ते च तयोः पुत्राः पौत्राः पद्माभिधस्य च ॥ तद्यथा-श्रीभैरवसुतः श्रीमान सिंहमल्लवलो नृषु ।श्रीसिंहमल्लनामास्ति मन्त्रिराजो महीपतेः॥ शुभाः शोभुशुभाः पुत्राः शुभाख्यस्य शुभा इव । चत्वारः प्रियचत्वारः एते सन्तीह सम्पति ॥ तानाह-प्रथमः सुखमल्लाख्यो द्वितीयो रायमल्लकः। तृतीयो रणमल्लाख्यस्तुर्यःप्रतापमल्लकः॥ श्रीपाख्यस्य नप्तारस्वातारोऽमी नरान् भुवि । जिनधर्म विधातारो वर्तन्ते गुरुसेवकाः ॥११॥ सीहमल्लोऽभवत्पुण्यात् श्रीमद्योधपुराधिपः । मेदिनीतटसङ्गनाथः श्रीमुखमल्लकः ॥१२॥ गजसिंहमहाराजराज्यभारधुरन्धरौ । गजसिंहमहाराजस्थापितौ तौ व्यराजताम् ॥१३॥ तयोः पितामहः श्रीमत्सूरीश्वरं विवन्दिषुः । श्रीपद्माभिध आगच्छत् तदानीं मेदिनीतटे ॥ तदा पद्माभिधो मन्त्री पद्मापद्ममदात्तराम् । महाजनाय सूरीन्द्रद्वयं नत्वातिभक्तितः ॥१५॥
(-महाजनाय सूरीन्द्र मणिपत्याति भक्तितः -इति वा पाठान्तरम् ) ततः श्रीमेडताद्रङ्गात् प्रास्थात् सूरीश्वरो द्रुतम् । घंयाणीति प्रसिद्धाख्ये द्रने नन्तुं जिनेश्वरान् ॥ मार्ग ग्रामीणसल्लोकान शीलधर्म प्रपालयन् । घंघाणीनगरं प्राप श्रीमरिः सङ्घसंयुतः ॥१७॥ समाजगाम तत्रापि श्रीपद्मः संघनायकः । नत्रा श्रीसीहमल्लेन देशाधीशेन संयुतः ॥९॥
८८-भइरवसुतः सीहमल्लः ।
८९-शुभाख्यस्य एते चत्वारः पुत्राः इह योधपुरे सन्ति । किं भूताः ? शुभाः शौर्यौदार्यादिगुणैमनोहराः । अत एव पुनः क० शोभुशुभाः शुभि दीप्ती, शोभन्ते पुनः पुनरिति शोभुशुभाः शोभनीला इत्यर्थः । बहुलं गुणवृद्धी चादेरिति किदडप्रत्यये सरूपद्वित्वे पूर्वस्य उकारे च साधुः । पुनः क० ? उत्प्रेक्ष्यन्ते-शुभा इव शुभयोगा इव । पुनः क० ? प्रियचत्वारः प्रियाः चत्वारो येषां ते प्रिय चत्वारः । चतुर्शब्दस्य उपलक्षणात् प्रियसा इत्यर्थः ।
९१-त्रातारः विधातारः इत्युभयत्र न लोकाव्ययनिष्ठाखलर्थतनामिति तृन् प्रत्यया. न्तत्वात् षष्ठीनिषेधात् । नरान् जिनधर्ममत्रोभयत्र द्वितीया ।
९५-पद्मापद्मं लक्ष्मीनिधानम्। ९७-सङ्घसंयुतः श्रीमेडताद्रङ्गसङ्घसंयुक्त इत्यर्थः ।