Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
श्रीवल्लभोपाध्यायविरचितं
[दशमः श्रीनेम्यादिजिनाधीशान पूजयित्वाऽभिवन्द्य च । कृत्वा लम्भनिका सई प्रभोज्य च ततोऽचलत्।। प्रचलन् सह संघेन तीर्थ शत्रुअयाभिधम् । प्राप्यारुह्य च सोऽभ्यर्चदादिदेवादितीर्थपान् ॥१३॥ सो वारुह्य ततः संघ प्रभोज्यामृतभोजनम् । पाणौ प्रदाय रूप्याणि पुण्यमादाय चाचलत् ॥१४॥ श्रीमदहम्मदावादं तत आगत्य समभुः। अपूपुजज्जिनाधीशांश्चैत्येषु विविधेष्वपि ॥१५॥ विजयसेनसूरीन्द्र विजयदेवसद्गुरुम् । अभिवन्द्य च सन्स्य मध्य आकार्य सोऽर्चयत् ॥१६॥ लम्भनिकां विधायाथ तत्रत्य श्रीमहाजने । प्रतस्थे प्रततस्थेमा ततो देशं स्वकं प्रति ॥१७॥ आयन् शंखेश्वरादीनि तीर्थान्यन्यानि चाध्वनि । पूजयन् लभनी कुर्वन् प्रापार्बुदगिरिं च सः॥ पूजयित्वा जिनांस्तत्र कृत्वा लम्भनिकां च सः । श्रीमच्छिवपुरीस्वर्णगिरिदेवानपूपुजत् ॥१९॥ एवं धर्माननेकान् यो व्यदधाद् विधिपूर्वकम् । श्रीहर्षः कस्य हर्षाय नाभूद्धर्मपरायणः ॥२०॥ तस्य पुत्रा अमी सन्ति पञ्च पश्चेन्द्रिया इव । विराजन्ते जगज्जोतीरूपा रूपश्रियाद्भुताः ॥२१॥ तद्यथा-प्रथमो जसवन्ताख्यो, द्वितीयो जयराजकः । तृतीयो नेमिदासश्च सामीदासश्चतुर्थकः॥ श्रीमद्विमलदासश्च, पञ्चमः पञ्चमो गुणैः । पश्चाप्येते मिथः प्रीताः सर्वप्रीतिविधायकाः ॥२३॥
-त्रिभिविशेषकम् । पञ्चानामादिमस्तस्य जीवराजः सुतोऽभवत् । पितुः सेवापरत्वेन पितुः स्वर्गमनुव्रजत् ॥२४॥
(-पितृस्नेहाधिकत्वेन-इति वा पाठः) पश्चापि चैकदेत्येते संभूयाचिन्तयन्मिथः । आत्मभिः कारितं श्रीमत्सुवर्णगिरिपत्तने ॥२५॥ श्रीमत्समवसरणप्रासादः सर्वतोऽद्भुतः । प्रतिमाः श्रीपार्श्वनाथादिजिनानां कारिता इमाः॥२६॥ ताः प्रतिष्ठापयामाऽऽशु यदि स्यात्सर्वसम्मतम् । श्रीविजयदेवसूरीन्द्रमिहाहय महादरात् ॥२७॥
-त्रिभिर्विशेषकम् । १८-आयन् आगच्छन्-६ गतौ अदादिः परस्मैपदि आङपूर्वस्य अस्य धातोः शतृप्रत्यये आयन् इति रूपम् ।
२३-'पञ्चमो रुचिरे दक्षे' इति वचनात् पञ्चमशब्दोऽत्र रुचिरपर्यायः ।
२६-श्रीमत्समवसरण इत्यत्र पदे श्लोक लक्षणाभावे पि षड्हस्वाक्षरपदं न दोषाय । यत् श्रीहेमचन्द्राचार्याः श्रीनेमिचरित्रे-"शुभेऽह्नि कनकवी कलाग्रहणहेतवे । उचितस्य कलाचार्यस्यार्पयामास भूपतिः ॥१॥" इति । यथा शुभेऽह्नि कनकवतीमित्यस्मिन् श्लोके पञ्चहस्वाक्षरं पदं न दुष्टं तथा श्रीमत्समवसरणमिति पदमपि न दुष्टं । प्रतिष्ठापयामेति च, ष्ठा गति निवृत्ती इत्यस्य हेतुमति चे तिणि चि अतिहीति पुगागमे उपसर्गात् सुनोति सुवतीति सकारस्य मूर्धन्ये लोट उत्तमपुरुषवचनम् ।

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140