Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
६४
श्रीवल्लभोपाध्यायविरचितं
[नषमः तेषामग्रेऽस्म्यहं सूरे सर्वदा किंमहर्दिकः । त्वदाज्ञाकारकः शश्वत्सेवकस्ते तथापि यत् ॥१६॥ इति मे वाञ्छितं कर्तुं भव योग्यो मदाग्रहात् । कनकविजयायाऽत्र देवाचार्यपदं मुदा ॥१६॥ करवाणि यथालक्ष्मि पर्याचार्यपदोत्सवम् । फलं लक्ष्म्या लभे चाग्यमुत्पन्नायाः सुपुण्यतः ॥
-चतुर्भिः कलापकम् । श्रीधर्मविजयो नाम महोपाध्याय उद्गतः । तपागच्छेऽर्कवद् व्यानि प्रामाणिकशिरोमणिः ।। सुकृतानां शुभोपायः सरणश्रीलयालयः। नियंपाय उपाध्यायश्चारित्रविजयाहयः॥१६॥ तप:श्रीचारुलाण्यं लावण्यविजयोऽपि च । वृद्धोपाध्यायऋदायः शास्त्राध्यायपरायणः ॥ पण्डिताः पण्डितोत्कृष्टाः श्रीधनविजयादयः । रमितास्तद्गुणैस्तेऽपि मूरि विज्ञपयमिति ॥ इतीति किं तदाहकनकविजयाख्येऽस्मिन् श्रीररिपदयोग्यता। अतः कुरु गुरुश्रेयः सहजूश्रावकोदितम् ॥१७॥ ततः मूरिः प्रसनोऽभूत्तद्वयोऽग्यकरोच सत् । चारुभिश्चाटुभिः कष्कः सुपसनो भवेभहि ॥ सहज्ररथ सन्तुष्टमनाः स्वगृहमागमत् । तदैवाचालयस्पैष्यानाहातुं श्रावकान् घनान् ॥१७२॥ श्रीमदहम्मदावादे स्तम्भतीर्थे च पत्तने । एवमादिषु सर्वषु नगरेष्वपरेष्वपि ॥१७॥ युग्मम् । समाजग्मुस्तदातास्तत्रत्यास्ते महाजनाः । उत्सुका वन्दितुं तं च द्रष्टुं मूरिपदोत्सवम् ॥ अमण्डयच्छुमे स्थाने मण्डपं कार्यपण्डितः । विचित्रचित्रसंयुक्तवस्त्रैर्नेत्रोत्सवमदम् ॥१७॥ पश्चवर्णात्मको मेघ इवाभाति स मण्डपः । विचित्रैः प्रचुरासारैः प्रवर्षन् हर्षयन् जनान् ॥ दुष्कालान् दुससन्दाह निरस्यन् दुस्सहान् भृशम् ।
क्षोभयन् द्विषतां हृदि दारिद्रयाणि नृणां क्षणात् ॥१७७॥ युग्मम् । पञ्चवर्णानि वस्त्राणि मुखमल्लादिका. हि । भिन्नसन्ध्येकसन्धीनि यत्राभ्राणि विरेजिरे ॥ कुत्रचित यत्र भान्ति स्म पीनकौशेयसंचयाः। विद्युताम्बरझात्कारा मध्यस्था निर्गता बहिः॥ नयनानन्दिनं नन्दि मण्डपे सोऽभ्यमण्डयत् । शोभमानं चतुर्दिक्षु चतुरादिजिनादिभिः॥
१६३-कुत्सितो महाक: किंमहीधक अत्र किमित्यव्ययं निन्दार्थम् । १६९-तद्गुणैः कनकविजयगुणैः। १७४-तमिति श्रीविजयदेवसूरिम् । १७५-कायें अर्थाद्धर्मकार्ये पण्डितः कार्यपण्डितः सहजूश्रावक इत्यर्थः ।
१७७-मण्डपो जनाश्रयः पुनपुंसकलिङ्गः। 'मण्डपोऽस्त्री जनाश्रय' इत्यमरः । 'आसारो वेगवान् वर्षे इति हैमः ।
१७८-योति मण्डपे मेषेप। १७९-योति मण्डपे मेघे च ।

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140