Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 72
________________ सर्गः] विजयदेवसूरि-माहात्म्यम् अभूवन् जसवन्तस्य पुत्रा एते षडुत्तमाः । षण्मुखमुखाकारा विराजन्ते जयोदयाः ॥२१॥ सामलः १ सुरताणश्च २, श्रीसहस्रमल्लो ३ ऽपि च । वर्षी ४ पाचा ५ तथा पत्ता ६ नामतश्च यथाक्रमम् ॥२१९॥ युग्मम् । अविषादः सदा सादाः शोभाः शोभाधनाश्रयः । जगस्तृतीय आभान्ति जयराजसुता अमी॥ श्रीमज्जेसाभिधस्याथ तृतीयस्तनयोऽवति । मत्र्येषु जयमल्लोऽयं जयमल्लमतल्लिका ॥२२१॥ श्रीमन्नयनसिंहाख्यः सुन्दरः सुन्दरो नृणाम् । आसा नरहरः सन्ति जयमल्लसुता इमे ॥२२२॥ एभिः पुत्रैः शुभैर्दीप्तो भ्रातृव्यैश्च पुरोदितैः। युतोऽन्यपरिवारेण जयमल्लोऽत्र शोभते ॥२२॥ राजसिंहमहाराजः प्रसन्नहृदयोऽन्यदा । श्रीसुवर्णगिरे राज्येऽभ्यषिश्चज्जयमल्लकम् ॥२२॥ तत्रान्यत्र ततो धाभ्यां सर्वत्र मरुमण्डले । एवं क्रमेण साम्राज्यश्रियमीष्टे स भाग्यवान् ॥ कुमारपालभूपाल इव स व्यलसत् श्रियः । दानेन जिनधर्मण दययाऽद्भुतया भृशम् ॥२२६॥ श्रीमत्सुवर्णगिर्यादिद्रङ्गशत्रुञ्जयादिषु ।। चैत्योद्धारविधानेन यात्रया च प्रतिष्ठया ॥२२७॥ युग्मम् । एवमेतानि वाक्यानि कुर्वन् षडपि सम्पति। बोभुज्यते स साम्राज्यं जयमल्लश्च वर्तते ॥२२८॥ आह्वयज्जयमल्लोऽयं विवंदिषुरथाऽन्यदा । विजयदेवसूरीन्द्रं श्रीमदीडरपत्तनात् ॥२२९॥ । विजयदेवसूरीन्द्रस्तदाहृतस्ततोऽचलत् । विजयसिंहमूरीशसंयुतः समहोत्सवः ॥२३०॥ विहरन्तौ क्रमात्सूरी गुरुशिष्यसुखप्रदौ । श्रीमच्छिवपुरीपार्थे समाजग्मतुरुत्सवात् ॥२३॥ आसीदवसरेऽथास्मिन् पुंजा पुंजातिपुङ्गवः । प्राग्वाटान्वयसत्पद्मप्रकासनदिवाकरः ॥२३॥ तेजपालः सुतस्तस्य सत्पुत्रिभिरन्वितः । वस्तुपाल-वर्धमान-धर्मदासैविलासिभिः ॥२३॥ वसतिप्रिय ऋद्धीनां जनानां स्वामिनामपि । श्रीमच्छिवपुरीनाम्नि नगरे नगरोत्तरे ॥२३४॥ –त्रिभिविशेषकः । अर्बुदाचलसत्तीर्थेऽभवत्मासादकारकः । श्रावको विमलो नाम विमलो विमलैर्गुणैः॥२३५॥ चतुरजिनागारकारको मारिवारकः । अभूद् राणपुरे ख्यातो धरणो धरणो नृणाम् ॥ इत्यादीनां प्रसिद्धानां श्राद्धानामतुलां तुलाम् । तेजपालो दधानोऽयं विधत्ते सुकृतं सदा॥ -त्रिभिर्विशेषकम् । यस्य दानपराभूता जग्मुः कल्पद्रवो दिवि । तेजपालस्तु कल्पद्रुर्भाति वाञ्छितदो भुवि ॥२३८॥ २२५-तत्र सुवर्णगिरौ अन्यत्र स्थिराद-सत्यपुरादिषु । ततस्तदनन्तरं धात्र्यां भूमौ सर्वत्र मरुमण्डले साम्राज्याश्रय इत्यत्र अधीगर्थदयेशामिति केवलं सम्बन्धत्वेन विवक्षिते कर्मणि षष्ठी, सम्बन्धस्य अविवक्षयां; विवक्षिते च कर्मणि द्वितीयाबहुवचनं वा ।

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140