Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
44
श्रीवल्लभोपाध्यायविरचित
[नवमः अथवा-जग्मुः कल्पद्रवः स्वर्गे लोकैः सन्तापिता भृशम् । तेजपालस्तु कल्पद्रुरेकोऽस्तीहितदायकः॥ अथवा-सर्वे कल्पद्रवो नेशुः भिन्न भिन्नेप्सितप्रदाः। तेजपालोऽस्ति कल्पद्रुरेकोऽनेकेप्सितपदः॥ अथवा-तेजपालस्य दानानि साधुयोग्यानि नो नहि । एकोऽनेकेप्सितपाता तेजपालो वयं नहि ॥ इति कल्पद्रुमाः सर्वे विमृश्य स्वहृदि स्वयम् । लज्जयेव गताः स्वर्गे लज्जितो याति यन किम् ॥ ऊकेशवंशविख्यातो दौसिकान्वयदीपकः (अथवा-उपकेशाभिधे वंशे दोसीवंशपदीपकः)।
योधो भोजस्तथेत्याद्या वसन्तीभ्याः परेऽपि च ॥२४॥ विजयदेवसूरीन्द्रस्तपागच्छाधिनायकः । श्रीमद्विजयसिंहाख्यसूरिसेवितपत्कजः ॥२४४॥ आगतः स्वागतं कुर्वन् जन्तुजातस्य सम्पति । रम्योपशिवपुर्यत्र तेजपालोऽशणोदिति ॥२४॥ तेजपालस्ततस्तुष्ट्वा भूत्वा पुलकिताङ्गकः। कृत्वैकत्रोत्सवात्सझंप्रास्थात्मृरि विवंदिषुः ॥२४६।। यत्र स्तस्तत्र तो सूरी गत्वा नत्वा च भक्तितः। अग्रतो विनयादस्थाद्धर्म श्रोतुंमना हि सः॥२४७॥ शत्रुञ्जयार्बुदाद्रयादितीर्थयात्रां हि ये नराः। कुर्वन्ति कारयन्त्यन्यान् लभन्ते ते नराः शिवम् ॥ श्रुत्वोपदेशमीक्षं भट्टारकनिरूपितम् । तीर्थयात्राफलं ज्ञात्वा तेजपालोऽभ्यधादिति ॥२४९॥ अर्बुदाचलतीर्थस्थान विधिनाचिचिपाम्यहम् । विवन्दिषामि च श्रीमदादिदेवादिकाईतः ॥२५०॥ भवता दीव्यताचार्यवर्योपाध्यायसाधुभिः। महता च श्रीसद्धन तथान्यैश्च समन्वितः।२५१ युग्मम् ओमाहेति ततः मूरिस्तेजपालाभिधास्तिकम् । इच्छाप्तौ स्याद्यतो हर्षः सोऽतोऽतोतुष्यतोत्तमः॥
(-सोऽतोऽतोतुष्यत प्रेयान् इच्छासिद्धिर्न किं मुदा-इति वा पाठः) प्रत्यर्बुदाचलं तीर्थ तेजपालस्ततोऽचलत् । प्रत्यहं वन्दमानोऽमा समायान्तं गणाधिपम् ॥२५३॥
(-समायान्तं तपापतिम्-इति वा पाठः) सुदिनाहे समारोहत् श्रीसूरिः श्रावकश्च सः । अर्बुदाचलसत्तीर्थमनत्तस्मिंश्चतीर्थपान् ॥२५४॥ द्रव्यतस्तेजपालोऽयं श्रीजिनेन्द्रानपूजयत् । कश्मीरजन्म-कर्पूर-कस्तूरी-चन्दनादिभिः॥ अभ्यष्टौद् भावतः सूरिः श्लोकः काव्यैश्च भावदैः । यथामति यथाधीतमन्येऽपि व्यदधन् स्तुतिम्॥ द्रव्याण्यव्यययेच्छ्रेयोबुद्धया तत्र स आस्तिकः । एकेन्द्रियादिजीवानां दयां सूरिरपालयत् ॥ अदाप्याणि स श्राद्धः श्राद्धानां पाणिपङ्कजे । सूरिमूर्द्धसु साधूनां वासे श्रीपदद्धये ॥२५८॥ अर्बुदाचलसत्तीर्थयात्रायाः परमोत्सवः । प्रावर्ततोभयोरेवं सूरिश्रावकयोमहान् ॥२५९॥ । तत उत्तीर्य संतीर्य दुरिताब्धि च दुस्तरम् । अर्बुदाचलसत्तीर्थात् सुकृतात्सुकृतोडुपात् ॥२६०॥ विजयदेवसूरीन्द्रो विजयसिंहमूरियुक् । अस्थादुपत्यकाग्रामे तेजपालोऽपि संघयुका२६१।युग्मम्
२४५-शिवपुर्याः समीपं उपशिवपुरि । विभक्तिसमीपेऽर्थेऽव्ययीभावः । रम्यं च तत् उपशिवपुरि च रम्योपशिवपुरि तस्मिन् रम्योपशिवपुरि ।
२५३-तपापति तपागच्छनायकं श्रीविजयदेवमूरिम् ।

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140