Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
सनः
विजयदेवसूरि-माहात्म्यम् अथवा-चित्रकृचित्रिताः स्तम्भपुत्रिका यत्र रेजिरे । नृत्यन्त्य इव नर्तक्यः करैः क्षिसः च चामरैः॥ मालम्बानि प्रलम्बानि यत्र लम्बिनी चोच्चकैः । मुक्तास्रजोऽपि सर्वत्र व्यराजन्त च सर्वतः ॥ सानि ताश्च विलोक्यैवमशडन्त तदा जनाः। माल्या वृक्षजातीनां गुच्छामअरयश्च किम् ॥३२३ व्यराजयत्र सवारं रत्नादर्शविनिर्मितम् । प्रचण्डानेकमार्तण्डैद्वारपालैरिवाश्रितम् ॥३२४॥ पार्षपद्धद्वीपोद्दण्डमोच्चशुण्डाभतोरणम् । पश्यतां सर्वलोकानां परमानन्दकारणम् ॥३२५॥ अथवा-इन्द्रसज्जोकृतोद्दण्डकोदण्डोपमतोरणम् । पश्यतां सर्वलोकानां सर्वकल्याणसूचकम् ॥ मङ्गलैरष्टभिः श्रेष्ठमुक्तारत्नमयैः शुभैः । शोभमानं मनुष्याणां मनोनेत्रोत्सवमदम् ॥३२७॥
-चतुर्भिः कलापकम् । न्यवेशयदयात्यन्तमुन्नतं तत्र मण्डपे । सिंहासनमतिश्रेयो जयमल्लः शुभाश्रयः ॥३२७॥ शोभमानयथास्थानग्रथितानेकरत्नकम् । सुरेन्द्रासनशोभायाः सर्वथा व्यपहारकम् ॥३२८॥ एतस्यैवेदमीक्षं योग्यं नान्यस्य कर्हिचित् । विधात्रेति धिया स्वीयकराभ्यामिव किं कृतम् ॥ साधसाधूचितानेकविस्तीर्णनवताद्भुतम् । स्पृहणीयं सुरेन्द्राणां नराणामुत का कथा ॥३०॥
-चतुर्भिः कलापकम् । ३२१-चित्रति, अस्यान्वयलेश:-यत्र मण्डपे स्तम्भपुत्रिका रेजिरे । कथंभूताः ? उत्प्रेक्ष्यन्ते-क्षिप्तः सुचामरैः करैर्नृत्यन्त्यो नर्तक्य इव | यथा नर्तक्यः क्षिप्तः करैर्नृत्यन्त्यो राजन्ते तथा स्तम्भपुत्रिकाः क्षिप्तः करैः सुचामरैर्नृत्यन्त्यो व्यराजन् इत्यर्थः।
३२२-मालम्बानि सम्बका इति भाषाप्रसिद्धानि यत्र मण्डपे । ३२३-तानि प्रालम्बानि ताश्च मुक्ता लजः ।
३२९-३०, कथंभूतं सिंहासनं विधात्रा स्वीयकराभ्यां इति धिया किं कृतमिव । इतीति कि ईवृक्षमिदं सिंहासनं, एतस्यैव श्रीविजयसिंहस्रेरेव योग्यं । अन्यस्य न कहिचित् । पुनः कथंभूतं सिंहासनं ! साधु साधूचितानेक विस्तीर्णनवताद्भुतम् । साधवो रमणीया उग्रक्रियाकर्तृत्वात् । ये साधवोऽनगारास्तेषामुचितानि योग्यानि अनेकानि प्रचुराणि विस्तीर्णानि यानि नवतानीव नवतानि ते:-दलीचाप्रमुखविछावणासदृशवखैरद्भुतं यत्तत्तथा । 'कुथे वर्णपरिस्तोमप्रवेणी नवताऽस्ति राः' इति हैमवचनानवतशब्दस्य दलीचाप्रमुखस्य पर्यायत्वात् । नवतानीव नवतीनि उत्तमाच्छादनवस्त्राणीति व्याख्या । प्रवेण्याऽऽस्तरणं वर्णः परिस्तामः कुशः कुथः बवतं चेति तुल्यार्थाः । 'प्रच्छदश्वोत्तरच्छद' इति हलायुधः । 'नववर्णकंबले आच्छादनमात्रे वा' इति तट्टीकावचनात् । नवतशब्दोऽत्र आच्छादनपर्यायोऽपि ज्ञेयः । तेन साधुसाधूचितानि अनेकानि विस्तीपनि यानि नववानि विच्छावणा इति भाषाप्रसिद्धानि रद्भुतं यत्तत् साधुसाधूचितानेकविस्तीर्ण.
१०

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140