Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
१३
सर्गः]
विजयदेषसरि-माहात्म्यम् भावितात्माथ देवीति सूरीन्द्र प्रत्यबोधयत् । कनकविजयः शिष्यो भविता ते गच्छनायकः ॥ अमूहक्षोऽपरो दक्षो न विपक्षापनायकः ।
स्थूललक्षो लसत्पक्षो गुणलक्षोऽक्षदर्शकः॥१४८॥ युग्मम् । विजयदेवसूरीन्द्रमित्यावेद्य न्यवर्तत । आशया सूरिराजस्य ततः शासनदेवता ॥१४९॥ उज्ज्वलान्माघमासस्य दिनाषष्ठादथाद्भतात् । दिने वैशाखमासस्य तृतीये मझुलोज्ज्वले।।१५०॥ शस्ते प्रभाते संजाते परदेशमहाजनाः । आगता वन्दितुं तत्र ज्योतीरूपं जगद्गुरुम् ॥१५१॥ रत्नसिंहादयोऽप्यन्ये साबलीग्रामवासिनः । विधायानेकधानेकान् ववन्दुस्तं महोत्सवात् ॥ रत्नसिंहस्तथान्येऽपि परदेशमहाजनाः । ददु रूप्याण्यनेकानि जातस्पर्दा बुधा इव ॥१५॥ सहजूः समयेऽथास्मिन् कृतपूर्वलसद्वचाः । सुश्रीडरपुराधातुममुश्चच्छ्रीगुरुं नरम् ॥१५४॥ ततः श्रीसहजूमैष्यः साबलीग्राममाययौ । ददौ च शिरसा नत्वा श्रीसूरेः करपङ्कजे ॥१५॥ पत्रं प्रवाच्य सूरीन्द्रः स्वकाकारणवेदकम् । रत्नसिंहाभिधं श्राद्धं तदा प्राज्ञापयन्मुदा ॥१५६॥ सोऽप्यवादीत्तदा मूरि तोषाय सहजूहृदः । गच्छ स्वच्छमते गच्छनाथ स्वहितमाचर ॥ पाचालीत्परमप्रीत्या महताडम्बरेण च । श्रीसूरिभूरिभिः श्राद्धैः साधुभिश्च सह श्रिया ॥ श्रुत्वाथ सहजूः मूरि सामायातं पुरान्तिके । श्रीसन्युतोऽगच्छत् सम्मुखीनो नृणामिनः ॥ अभिनम्य निशम्योपदेशं च श्रीगुरूदितम् । सहर्हषितः सूरि समानयदुपाश्रये ॥१६०॥ ददौ धर्माशिषं पूज्यः श्रीसंघाय विशेषतः । अभ्युत्तस्थौ ततः सहुः तस्मै रूप्याण्यदाच सः॥ क्षणं लब्धै कदेत्याह सहविनयाद्गुरुम् । श्रावकास्तव भूयांसः सन्त्यन्येऽपि महर्दिकाः ॥१२॥
१४७-भावितो वासितो मिश्रितोऽर्थात् ज्ञानेनात्मा चित्तं यस्याः सा भावितात्मा । ज्ञातगच्छभारसारसूरिमन्त्राधारश्रीकनकविजयोपाध्यायेत्यर्थः।अथेति ज्ञाताऽनन्तरम्। आत्मा चित्ते धृतौ यत्ने' इत्यनेकार्थः। स्थूललक्षो बहुप्रदः। यद् हैमः-स्थूललक्षदानशाण्डो बहुप्रदे' इति। अक्षद. र्शकः न्यायानां द्रष्टा, द्रष्टा तु व्यवहाराणां प्राविवाकोऽक्षदर्शक:' इति हैमः। 'विवादानुगतं पृष्ठा स सभ्यस्तत्प्रयत्नतः। विचारयति येनासौ प्राह विवाकस्ततः स्मृत'-इति कात्यायनः। लसन्तः पक्षाः सखायः सहाया वा यस्य स लसत्पक्षः । लसन् पक्षो बलं यस्येति वा लसत्पक्षः । यद्वा लसन्पक्षः साध्यं यस्य स तथा । अथवा अकारप्रश्लेषात अलसत्पक्ष:-न विद्यते लसन् पक्षो विरोधो यस्य सः अलसत्पक्षः। ' पक्षस्तु मासार्धे गृहसाध्ययोः। चुल्ली रन्ध्रे बले पावे सख्योकेशात्परश्चये । पिच्छे विरोधे देहाङ्गे सहाये राजकुजरे ' इति सर्वत्र हैमः ।
१५४-कथंभूतः सहजूः कृतं विहितं पूर्व प्रथमं सद्विलसद्वचः श्रीकनकविजयोपाध्यायस्य भाचार्यपददापनमहोत्सवविधानलक्षणं वचनं येन स कृतपूर्वलसद्वचाः।
१६१-स सहजू: श्रावक इति शेषः।

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140