Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
सर्गः]
विजयदेवसूरि-माहात्म्यम् अन्यत्रीरूपसर्वस्वपराजयावधानतः । तस्या जयावहौ भात आनकाविव सुस्तनौ ॥१३॥ जयस्तम्भाविव न्यस्तौ स्तनौ तस्या घनोन्नती। वीक्ष्यैवं पाण्डिताः माहुः सर्वस्त्रीरूपलोपनात् ।। देवीरूपं दधाना किं कामधेनुरियं किल । द्रष्टार इति शंसन्ति यतः कामदुधानया ॥१३॥ मुरूपं चारुनेपथ्यं मनोमोहनयौवनम् । तस्या दृष्ट्वा जनाः स्वीर्य किं त्यजन्ति न यौवनम् ॥ इन्द्रादयो हि ये देवा ऋद्धिमन्तस्तदीश्वराः । ते वशवर्तिनो यस्याः सा मोहयति किं न नृन् । यस्या अत्यद्भुता दृष्टिविकृता विकृतान्नरान् । निहन्त्यर्जुनयन्त्रेषुरिव सा रातु वाञ्छितम् ॥ गच्छन्ति सम्मुखं वीक्ष्य तां मां उन्नतस्तनीम् ।
__ त्यक्त्वा स्त्रीः पमिनीरुबगुच्छां वल्लीमिवाऽलिनः ॥१३९॥
१३६-द्वितीयं यौवनपदं युवतीवृन्दवाचकम् ।
१३८-सा शासनदेवता वाञ्छितं रातु-ददातु । सा का ? यस्या दृष्टिर्यस्या नेत्रं निहन्ति मारयति । कान् ? नरान् । कथंभूतान् ? विकृता द्वेषकामादिना विकारं प्राप्ताः शत्रवः कामिनो वा । आविकृता द्वेषकामादिना विकारं न प्राप्ता योगिन इत्यर्थः । ततः कर्मधारये विकृताविकृतास्तान् । कथंभूता दृष्टिरत्यद्भुता । का इव ! अर्जुनयन्त्रेषुरिव । यन्त्रेण मुक्ता इषुर्यन्त्रेषुः । मध्यपदलोपीसमासः । अर्जुनस्य यन्त्रेषु अर्जुनयन्त्रेषुः सा इव । यथा अर्जुनस्य यन्त्रेषुः शत्रून् हन्ति विफली न भवति तथा शासनदेवीदृष्टिरपि द्वेषकामादिना विकृतान्नरानिहंति द्वेषकामादिनाऽविकृतानरान् ब्रह्मचर्यादिवतपालनधैर्यभ्रंशात् निहन्ति-नितरां हन्ति न विफली भवति । अत्र यस्या इत्युपमेयस्य अर्जुन इति भिन्नलिङ्गोपमानं 'क्वापि भिन्नलिङ्ग तु मेनिरे' इति वाग्भटवचनात् । दृष्टरुपमानं यन्त्रेषुरिति । इषुशब्दः शरपर्यायः त्रिलिङ्गः शाकटायनमते, अमरस्तु इपुर्वयोरिति पुंत्रियोगह । अतोऽत्र स्त्रीलिङ्ग एव इषुशब्दो व्याख्येयः । चतुर्विधानि मायुधानि मुक्ताऽमुक्तादिभेदात् । यदाह हलायुधः-" मुक्तामुक्त-१ ममुक्तं २ करमुक्तं ३ यन्त्रमुक्तं च ४ ॥ शक्त्यादिपाणिमुक्तं स्यादमुक्तं क्षुरिकादिकम् । मुक्तामुक्तं च यष्ट्यादि यन्त्रमुक्तं शरादिकम् ।" इति । अतोऽत्र यन्त्रेषुरिति धनुर्मुक्तबाण इति युक्तोऽर्थः ।
१३९-गच्छन्तीति व्याख्या:-मां नरास्तां शासनदेवतां वीक्ष्य सम्मुखं गच्छन्ति । कथंभूतां ताम् ? उन्नतस्तनी-उन्नती उच्चौ स्तनौ यस्याः सा उन्नतस्तनी ताम् । स्वानाचोपसर्जनादसंयोगोपधादितिवैकल्पिको डी । वैकल्पिकङीषाभावे उन्नतस्तनाम् । किं कृत्वा स्त्रीः अर्थात् स्वकीयपरिणीतस्त्रीस्त्यक्त्वा । अत्रोपमानमाह-कां के इव, वल्ली अलिन इव भ्रमरा इव | यथा भ्रमरा वल्ली सन्मुखं यान्ति तथा । इवोऽत्र भिन्नक्रमे, उदाहुरिव वामन इतिवत् । किं कृत्वा पनिनीस्त्यक्त्वा । कथंभूतां वल्लीम् ? उपगुच्छां-उबा गुच्छाः कुसुमानां यस्यां सा तथा ताम ।

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140