Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 64
________________ ५९ सर्गः ] विजयदेवसूरि-माहात्म्यम् कर्णयोः कुण्डलव्याजात्सूर्याचन्द्रमसौ विधिः । अनीकस्थाविवाऽमुञ्चद्यस्या अङ्गस्य रक्षणे ॥ कर्णयोः कुण्डलव्याजात्सूर्या चन्द्रमसौ किमु । प्रतापकौमुदीबद्धथै सेवेते इव यत्पदौ ॥११॥ तदास्यदर्शनं शस्यं सदृशं स्यादहनिशम् । सेवाविधायिनां पुंसां समीहितविधायकम् ॥११४॥ कर्णयोः कुण्डलव्याजात् सूर्याचन्द्रमसाविमौ । स्वामिनी मनसः प्रीत्या इत्यस्थातांतरामिव ॥ कर्णयोः कुण्डलव्याजात्सूर्याचन्द्रमसाविमौ । वृद्धि द्रढयितुं साधैं तयाप्तावागताविव ॥ कर्णयोः कुण्डलव्याजात् सूर्याचन्द्रमसौ तव । आवयोरिव तेजः स्तादिति वक्तुमिवागतौ ॥ शत्रुध्वान्तहरं मित्रकुमुदानन्ददायकम् (-कुसुदोरोधकारकमिति वा पाठः)। मिथ्यात्वाऽज्ञानसम्यक्त्वज्ञानवस्तुप्रकाशकम् ॥१२८॥ युग्मम् । कर्णयोः कुण्डलव्याजात सूर्याचन्द्रमसौ सदा । महामात्राविवाऽन्येषां स्वेशाऽग्राऽकूतवेदकौ।। दधानाभाति सा कण्ठे हारमालाम्बिकादिकाः। भूषा भूषा इवाधेयवराधारसुखावहाः ॥ क्षोभ इति शङ्कां निराकुर्वन्नाह त्यक्ताऽत्यक्ताऽस्थिरत्वतः त्यक्तानां त्यक्तधनभोगानां योगिनां अत्यकानां अत्यक्तधनभोगाना भोगिनां अस्थिरस्वतः मनसः अस्थैर्यात् । संसारसहजत्वादतृप्तेश्वेत्यर्थः । देव्या अत्यद्भुतरूपदर्शनेन तेषां मनसः स्थैर्येऽपि मनःक्षोभो अत्यधिकाद्भुतरूपत्वात् । एवं वियुदपि व्याख्येया इति युग्मार्थः । ११२-रीक्षवर्गस्त्वनीकस्थ इत्यमरः। ११५-युग्मम् । अस्योक्तिलेश:-इमा सूर्याचन्द्रमसौ कर्णयोः कुण्डलव्याजात् स्वामिनी मनसः प्रीत्यै सूरिमन्त्राधिष्ठात्र्याः शासनदेवतायाश्चेतसः प्रसन्नतायै इति अस्थातान्तरामिव प्रकबेण आतिष्ठतामिव | प्रकर्षण अस्थातां अस्थातान्तरां द्विवचनविभज्योपपदेतरबीयसुनौ इति तरपि। किमतिडव्ययथादाऽ स्वद्रव्यप्रकर्षे इति आम्बागमे रूपम् । इतीति किं तदाह-सेवाविधायिनां पुंसां अहर्निशं शस्य तदास्यदर्शनं शासनदेवीमुखावलोकनं सदृशं समानं स्तात् । कोऽर्थः ? दिवाराचावपि उद्घोते ध्वान्ते च गृहस्य मध्ये बहिर्वा समान शासनदेवीमुखावलोकनं भवतात् । एवं चेन्न तर्हि द्वयोर्मध्ये एकस्याभावे समानं दर्शनं न स्यादिति तद्भवतु इति अस्थाताम् । १२०-अस्योक्तिलेशः-सा शासनदेवता कण्ठे हारप्रालम्बिकादिकाः भूषा आभरणानि दधानाभाति । हाराश्च उरःसूत्रिका देवच्छन्द-इन्द्रच्छन्द-विजयच्छन्द-अष्टाधिकशतलताहाराईहारादयोऽनेकप्रकाराः, प्रालम्बिकाश्व-काण्ठलउ लहकउ टङ्कावलि माला चंपकली चउकी इत्यादि भिन्नभिन्नाकारानेकप्रकारलोकभाषाप्रसिद्धप्रलम्बमानकण्ठभूषास्ता दिर्यासां ताः हारप्रालम्बिकादिकाः । कथंभूताः भूषाः ? आधेयवराधारसुखावहा:-आधेयाः हारप्रालम्बिकादिकानां भूषाणां स्वस्वसुन्दगकारज्योनज्योतीरूपशोभनशोभालझणाः, वराधाराश्च

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140