________________
५९
सर्गः ]
विजयदेवसूरि-माहात्म्यम् कर्णयोः कुण्डलव्याजात्सूर्याचन्द्रमसौ विधिः । अनीकस्थाविवाऽमुञ्चद्यस्या अङ्गस्य रक्षणे ॥ कर्णयोः कुण्डलव्याजात्सूर्या चन्द्रमसौ किमु । प्रतापकौमुदीबद्धथै सेवेते इव यत्पदौ ॥११॥ तदास्यदर्शनं शस्यं सदृशं स्यादहनिशम् । सेवाविधायिनां पुंसां समीहितविधायकम् ॥११४॥ कर्णयोः कुण्डलव्याजात् सूर्याचन्द्रमसाविमौ । स्वामिनी मनसः प्रीत्या इत्यस्थातांतरामिव ॥ कर्णयोः कुण्डलव्याजात्सूर्याचन्द्रमसाविमौ । वृद्धि द्रढयितुं साधैं तयाप्तावागताविव ॥ कर्णयोः कुण्डलव्याजात् सूर्याचन्द्रमसौ तव । आवयोरिव तेजः स्तादिति वक्तुमिवागतौ ॥ शत्रुध्वान्तहरं मित्रकुमुदानन्ददायकम् (-कुसुदोरोधकारकमिति वा पाठः)।
मिथ्यात्वाऽज्ञानसम्यक्त्वज्ञानवस्तुप्रकाशकम् ॥१२८॥ युग्मम् । कर्णयोः कुण्डलव्याजात सूर्याचन्द्रमसौ सदा । महामात्राविवाऽन्येषां स्वेशाऽग्राऽकूतवेदकौ।। दधानाभाति सा कण्ठे हारमालाम्बिकादिकाः। भूषा भूषा इवाधेयवराधारसुखावहाः ॥
क्षोभ इति शङ्कां निराकुर्वन्नाह त्यक्ताऽत्यक्ताऽस्थिरत्वतः त्यक्तानां त्यक्तधनभोगानां योगिनां अत्यकानां अत्यक्तधनभोगाना भोगिनां अस्थिरस्वतः मनसः अस्थैर्यात् । संसारसहजत्वादतृप्तेश्वेत्यर्थः । देव्या अत्यद्भुतरूपदर्शनेन तेषां मनसः स्थैर्येऽपि मनःक्षोभो अत्यधिकाद्भुतरूपत्वात् । एवं वियुदपि व्याख्येया इति युग्मार्थः ।
११२-रीक्षवर्गस्त्वनीकस्थ इत्यमरः।
११५-युग्मम् । अस्योक्तिलेश:-इमा सूर्याचन्द्रमसौ कर्णयोः कुण्डलव्याजात् स्वामिनी मनसः प्रीत्यै सूरिमन्त्राधिष्ठात्र्याः शासनदेवतायाश्चेतसः प्रसन्नतायै इति अस्थातान्तरामिव प्रकबेण आतिष्ठतामिव | प्रकर्षण अस्थातां अस्थातान्तरां द्विवचनविभज्योपपदेतरबीयसुनौ इति तरपि। किमतिडव्ययथादाऽ स्वद्रव्यप्रकर्षे इति आम्बागमे रूपम् । इतीति किं तदाह-सेवाविधायिनां पुंसां अहर्निशं शस्य तदास्यदर्शनं शासनदेवीमुखावलोकनं सदृशं समानं स्तात् । कोऽर्थः ? दिवाराचावपि उद्घोते ध्वान्ते च गृहस्य मध्ये बहिर्वा समान शासनदेवीमुखावलोकनं भवतात् । एवं चेन्न तर्हि द्वयोर्मध्ये एकस्याभावे समानं दर्शनं न स्यादिति तद्भवतु इति अस्थाताम् ।
१२०-अस्योक्तिलेशः-सा शासनदेवता कण्ठे हारप्रालम्बिकादिकाः भूषा आभरणानि दधानाभाति । हाराश्च उरःसूत्रिका देवच्छन्द-इन्द्रच्छन्द-विजयच्छन्द-अष्टाधिकशतलताहाराईहारादयोऽनेकप्रकाराः, प्रालम्बिकाश्व-काण्ठलउ लहकउ टङ्कावलि माला चंपकली चउकी इत्यादि भिन्नभिन्नाकारानेकप्रकारलोकभाषाप्रसिद्धप्रलम्बमानकण्ठभूषास्ता
दिर्यासां ताः हारप्रालम्बिकादिकाः । कथंभूताः भूषाः ? आधेयवराधारसुखावहा:-आधेयाः हारप्रालम्बिकादिकानां भूषाणां स्वस्वसुन्दगकारज्योनज्योतीरूपशोभनशोभालझणाः, वराधाराश्च