Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
सर्गः]
विमयदेवसूरि-माहात्म्यम् जीवहिंसा प्रभूतात्र जायते पापभूपतः । त्वदागमनतस्तस्या निवृत्तिर्भविता चिरम् ॥८६॥ अस्मिंश्च कार्य आलस्यमपास्यागच्छ सद्गुरो! । भवन्ति साधवः सर्व धर्मलाभार्थिनो यतः ॥ स्वस्ति श्रीजिनमानस्य श्रीमदीडरसत्पुरे । सहप्रमुखान् श्राद्धान् रत्नसिह इति स्तुते ॥ इतीति किं तदाहधन्या यूयं यतो नित्यं विजयदेवसद्गुरोः । वन्दध्वे चरणाम्भोज लभध्वे च फलं श्रियः । वारंवारमिति स्तुत्वा तांश्च विज्ञपयत्यथ । अद्य सद्यः प्रसधात्र मुञ्चेयुः श्रीगुरुं गुरुम् ॥१०॥ अत्रापि भविता लाभो नव्यो नव्यो दिने दिने । प्रसादाद् भवतामेव विचारो नात्र कश्चन ॥ विलिरव्य पत्रयोर्द्वन्द्वमद्वन्द्वन स्वचेतसा (-मद्वन्द्वेन स्वपाणिनेति वा पाठः)।
रत्नसिंहस्तदा प्रादात् प्रैष्यहस्ते प्रशस्तधीः ॥ ९२ ॥ तदानी पोचलत्पैष्यः प्रचलंश्चापदीडरम् । गुरोरन्तिकमागच्छत्मादात्पत्रे च सद्गुरोः॥९॥ प्रापयच्छीगुरुः पत्रं द्वितीयं सहजूकरे । उभाववाचयेतां तौ ते पत्रे पीतचेतसौ ॥९॥ सहजूः प्रमुखाः सर्वे श्राद्धा ईडरवासिनः । विजयदेवसूरीन्द्रमिति व्यज्ञपयंस्तदा ॥९॥ इतः प्रचल सूरीन्द्र गत्वा तं तत्र तोषय । धर्मजीवदयादानब्रह्मचर्यादि सम्भवैः ॥१६॥ श्रावकं पोषयित्वा तं कृत्वा ध्यान हिताय च । अत्रास्मांस्तोषयागत्य वर्याचार्यपदोत्सवात् ॥ इत्युक्तः सहजमुख्यैः श्रावकैरादरात्ततः । विजयदेवसूरीन्द्रः प्राचालीत्परिवारयुक् ॥९॥ विहरन्स क्रमात्माप साबलीग्राममुत्सवम् । कृत्वा श्रीरत्नसिंहोऽपि तमुपाश्रयमानयत् ॥१९॥ धर्मोपदेशमाकण्यं दृष्ट्वा चोप्रक्रियापरम् । श्रीगुरुं स्वशरीरे स मापानन्दमपापधीः ॥१०॥ यावच्छ्रीमद्गुरोरत्र स्थितिः प्रीतिविधायिनी । तावदत्रापवित्रा नो भवित्री मारिरीतिकृत्॥ वितथा वितथामे मा वाचो वाचंयमाधिपे । निवसत्यवनीनाथ रत्नसिंहोऽभ्यधादिति ॥१०२॥ सर्वथा नियंथा लोका अभया अभया इव । भवितारोऽस्य माहात्म्यानिधनाः सधना अपि ।।
८८-इति स्तुत इति स्तौति । ८९-धन्येति सुगमम् ।
१०२-युग्मम् । हे अवनीनाथ ! भूपाल! वाचंयमाधिपे श्रीविजयदेवसरौ निवसति सति स्थितिकुर्वति सति इमाः पूर्वोक्ता:-मारिनों भवित्रीत्यादि लक्षणानि, वेद्यमानाश्च सर्वथा निर्व्यथा लोका इत्यादिलक्षणा वाचो वाण्यः वितथा असत्याः मा वितथाः मा कार्षीः इति रत्नसिंहोड भ्यधात् अकथयत् । वितथा इति तनुविस्तारे इत्यस्य विपूर्वकस्य करणार्थस्य माङिलुङिति लुकि लिलुङि इति चिलप्रत्ययः, च्ले सिच् इति सिच् प्रत्यये तनादिभ्यस्तथा सोरिति वैकल्पिकसिचो लोपे अनुदात्तोपदेशेति अनुनासिकलोपे न माङ् योगे इत्यनेन अडागमस्य लोपे च मध्यम. पुरुषस्यैकवचनम् ।
१०३-भवितारो भविष्यन्तीत्यर्थः ।

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140