Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
श्रीवल्लभोपाध्यायविरचितं दानैर्यस्य पराभूताः मस्रवद्भिः रात्सदा । असूयया हि माताः सवन्त्यद्यापि सप्तधा ॥७१॥ क्षिपन्ति मस्तके रेणून् सहन्ते हातपादेकर । लभन्ते नैव दातृत्वं सोऽभूद्दाघुत्तमो भुवि ॥७२॥ अथायाद्विहरंस्तत्र विजयदे सद्गुरुः । सहजूप्रमुखाः श्राद्धा अपि तं वन्दितुं गताः ॥ ७३ ॥ अभिवन्द्योत्सवं कृत्वाऽन्तरा नगरमानयन् । विजयदेवसूरीन्द्रं श्रावकास्त उपाश्रये ॥ ७४ ॥ (अभिवन्द्योत्सवं कृत्वाऽन्तरा नगरमानयत् । विजयदेवसूरीन्द्रं सहजः स उपाश्रये-पाठान्तरम्) धर्मोपदेशमाकर्ण्य नत्वा चोत्थाय सोऽकरोत् । पुष्पाणीव सुरूप्याणि महाजनकरास्पदे ॥७॥ अथान्यदा समुत्पबविवेकाधिकतेरितः । इति व्यज्ञपयद्भक्त्या सहजूः श्रावको गुरुम् ॥७६॥ इतीति किं तदाहजानासि यं स्वं शिष्यं सर्वांगीणगुणाश्रयम् । श्रीगुरो प्रापयद्राक्तं वर्याचार्यपदश्रियम् ॥
जयदेवरीन्द्रस्ततः पाहेति मति । अस्मिन् कायें करिष्यामि ध्यानमभ्युदयावहम् ॥७८॥ ततस्तं सहजः माह प्रयतस्व गुरो द्रुतम् । ध्यानार्ह वीक्ष्यते वस्तु यत्तद् ब्रूहि नयामि तत् ॥७९॥ अस्मिन्नवसरे श्रीमत्साबलीग्राम उत्तमः । वर्तते सावली तस्य प्रबलीष्टे महीपतिः ॥८॥ परीक्षककुलव्योमव्योमरत्नसमद्युतिः। पुंरत्नं रत्नसिंहारव्यः श्रेष्ठी वसति विश्रुतः ॥८॥ अनेकजीवहिंसाया निवारणकृतोचमः । रत्नसिंहोऽलिखत्पत्रं सूर्याहानाय हर्षितः ॥४२॥ तद्यथा-स्वस्तिश्रोशोभितं शश्वत्रत्वा श्रीपरमेष्टिनम् ।
ईडते पण्डिता यत्स्वस्तद्भातीडरसत्पुरम् (-पत्तनमिति वा पाठः)॥८॥ विजयदेवसूरीन्द्रं वसन्तं तत्र साम्पतम् । प्रणत्य रत्नसिंहोऽयं श्राद्धो विज्ञपयत्यथ ॥८॥ श्रीपूज्यराज साधन्तश्रीसमाजविराजितः । साबलीग्राममागच्छ सर्वजीवहिताय हि ॥८॥ तं हठात् तेषु प्रक्षिपन्तीति भावः । विष्टिराजूरित्यपरः । यद्यप्याजूनरके हठात् क्षेपस्य नाम, तथाप्यत्र सामान्यविशेषयोरभेदेन विवक्षणात् अन्यत्रापि हठात्क्षेप नाम न दुष्टम् ।
७१-सप्तधा सप्तभिः प्रकारैः।।
८०-सा सप्ताङ्गराज्यलक्ष्मीस्तया बलते प्राणितीत्येवं शीलः सावली । सप्ताङ्गराज्यलक्ष्मीसमृद्ध इत्यर्थः । बल प्राणने भ्वादिरात्मनेपदी । अत एव प्रबली प्रकृष्टं षविधत्वात् बलं सैन्यं प्रबलं तदस्यास्तीति प्रबली । अत इनि ठनौ इति । इनिः षड्विधसैन्ययुक्त इत्यर्थः । महीपतिः राजा तस्य साबलीप्राम्यस्य ईष्टे राज्यं करोतीत्यर्थः । तस्येत्यत्र आधिगर्थदयेशां कर्मणीति शेषत्वेन विवक्षिते कर्मणि षष्ठी । अत्र शेषो नाम कर्मण अविवक्षासम्बन्ध इत्यर्थः । वतः शेषस्य सम्बन्धस्य भावः शेषत्वं सम्बन्धत्वमित्यर्थः । तेन विवक्षिते कर्मणि षष्ठी ।
८५-साधन्तानां साधूनां श्रीः शोभा तस्याः समाजेन समातेन विराजितः साधन्तश्रीसमाजविराजितः ।

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140