SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६४ श्रीवल्लभोपाध्यायविरचितं [नषमः तेषामग्रेऽस्म्यहं सूरे सर्वदा किंमहर्दिकः । त्वदाज्ञाकारकः शश्वत्सेवकस्ते तथापि यत् ॥१६॥ इति मे वाञ्छितं कर्तुं भव योग्यो मदाग्रहात् । कनकविजयायाऽत्र देवाचार्यपदं मुदा ॥१६॥ करवाणि यथालक्ष्मि पर्याचार्यपदोत्सवम् । फलं लक्ष्म्या लभे चाग्यमुत्पन्नायाः सुपुण्यतः ॥ -चतुर्भिः कलापकम् । श्रीधर्मविजयो नाम महोपाध्याय उद्गतः । तपागच्छेऽर्कवद् व्यानि प्रामाणिकशिरोमणिः ।। सुकृतानां शुभोपायः सरणश्रीलयालयः। नियंपाय उपाध्यायश्चारित्रविजयाहयः॥१६॥ तप:श्रीचारुलाण्यं लावण्यविजयोऽपि च । वृद्धोपाध्यायऋदायः शास्त्राध्यायपरायणः ॥ पण्डिताः पण्डितोत्कृष्टाः श्रीधनविजयादयः । रमितास्तद्गुणैस्तेऽपि मूरि विज्ञपयमिति ॥ इतीति किं तदाहकनकविजयाख्येऽस्मिन् श्रीररिपदयोग्यता। अतः कुरु गुरुश्रेयः सहजूश्रावकोदितम् ॥१७॥ ततः मूरिः प्रसनोऽभूत्तद्वयोऽग्यकरोच सत् । चारुभिश्चाटुभिः कष्कः सुपसनो भवेभहि ॥ सहज्ररथ सन्तुष्टमनाः स्वगृहमागमत् । तदैवाचालयस्पैष्यानाहातुं श्रावकान् घनान् ॥१७२॥ श्रीमदहम्मदावादे स्तम्भतीर्थे च पत्तने । एवमादिषु सर्वषु नगरेष्वपरेष्वपि ॥१७॥ युग्मम् । समाजग्मुस्तदातास्तत्रत्यास्ते महाजनाः । उत्सुका वन्दितुं तं च द्रष्टुं मूरिपदोत्सवम् ॥ अमण्डयच्छुमे स्थाने मण्डपं कार्यपण्डितः । विचित्रचित्रसंयुक्तवस्त्रैर्नेत्रोत्सवमदम् ॥१७॥ पश्चवर्णात्मको मेघ इवाभाति स मण्डपः । विचित्रैः प्रचुरासारैः प्रवर्षन् हर्षयन् जनान् ॥ दुष्कालान् दुससन्दाह निरस्यन् दुस्सहान् भृशम् । क्षोभयन् द्विषतां हृदि दारिद्रयाणि नृणां क्षणात् ॥१७७॥ युग्मम् । पञ्चवर्णानि वस्त्राणि मुखमल्लादिका. हि । भिन्नसन्ध्येकसन्धीनि यत्राभ्राणि विरेजिरे ॥ कुत्रचित यत्र भान्ति स्म पीनकौशेयसंचयाः। विद्युताम्बरझात्कारा मध्यस्था निर्गता बहिः॥ नयनानन्दिनं नन्दि मण्डपे सोऽभ्यमण्डयत् । शोभमानं चतुर्दिक्षु चतुरादिजिनादिभिः॥ १६३-कुत्सितो महाक: किंमहीधक अत्र किमित्यव्ययं निन्दार्थम् । १६९-तद्गुणैः कनकविजयगुणैः। १७४-तमिति श्रीविजयदेवसूरिम् । १७५-कायें अर्थाद्धर्मकार्ये पण्डितः कार्यपण्डितः सहजूश्रावक इत्यर्थः । १७७-मण्डपो जनाश्रयः पुनपुंसकलिङ्गः। 'मण्डपोऽस्त्री जनाश्रय' इत्यमरः । 'आसारो वेगवान् वर्षे इति हैमः । १७८-योति मण्डपे मेषेप। १७९-योति मण्डपे मेघे च ।
SR No.010676
Book TitleVijaydev Mahatmyam
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samiti
Publication Year1928
Total Pages140
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy