Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
सनः]
विजयदेवसूरि-IWA एवं विशावदाः श्राद्धः श्रद्धया धर्मकर्मसु । चकार रूपमेतेषां श्रीपण्डित दोत्सवम् ॥३१॥ कनकविजय प्राप्य श्रीपण्डितपदश्रियम् । विनयं लघुउद्धेषु यमायुः सदाऽकरोत् ॥३२॥ एवमुद्भूतसद्भूतश्रीपण्डितपदद्धिमान् । कनकविजयोऽराजद्राजेव भविता बसौ ॥ ३३ ॥
-श्रीकनकविजयस्य पण्डितपदम् । अथास्ति पत्तनं नाम पत्तनं पत्तनोत्तमम् । रत्नयोनि यतो लाकास्तब्रुवन्ति च नापरम् ॥ महेभ्या तत्र लालीति नान्नी वसति कामिनी । श्राविका कामुका नैवं कामुक्यपि कदापि न ॥ शीलवस्यो हि या आसन् श्राविकाः सुलसादिकाः।
____ तासामेषोऽवतारः किं जातैषा ब्रह्मचारिणी ॥३६॥ कुतोऽपि सुकृतात्कान्तात् माप्तसम्पत्ति-सन्ततिः। कुतोऽपि दुष्कृताहुष्टात् सा निष्पति-सुताऽभवत्।। (कुतोऽपि दुरितात्सासीनिष्पतिः सुपतिः श्रिया, श्रियां -इति वा पाठः ॥ ३८॥) फलं लक्ष्म्यादिकं वल्गु फल्गु पत्यादिदुःखजम् । सद्धर्माऽधर्मयोर्बुद्ध्वा साईद्धर्म समाचरत् ॥ अहंदुक्तमकारेण विधिना शुद्धधर्मधीः । व्रतानि द्वादशाजस्र श्रावकाणामपालयत् ॥४०॥ अथान्यदा फलं भूरि सा गुरोरशणोन्मुखात् । शर्बुजयादितीर्थानां यात्राकरणसंभवम् ॥४१॥ श्रुत्वोत्थाय गुरोरग्रे सर्वसंघसमक्षकम् । आकार्य सर्वदेशानां सङ्घगन् सर्वात्मनोत्तमान् ॥४२॥ शत्रुअयादितीर्थानां यात्रा कर्तास्मि भावतः ।
साऽवोचदिति सद्भक्त्या सिद्धयतामिदमीप्सितम् ॥४३॥ युग्मम् । श्रीसहन्मुत्तमं कृत्वा श्रीसड्वेन जनोत्तमा । उत्तमाहेऽकरोयात्रां शत्रुअयमुखार्हताम् ॥४४॥
३४-पत्तनं नाम पत्तनं नगरं अस्ति । कीदृशं पत्तनं नाम पत्तनं पत्तनोत्तमं पत्तनेषु नगरेषु उत्तम श्रेष्ठं पत्तनोत्तम सर्वनगरोत्तममित्यर्थः । तदेवाह-यतो यस्मात्कारणाल्लोकास्तत्पत्तनं नाम पत्तनं रत्नयोनि रत्नानामुत्पत्तिस्थानं रत्नखानि ब्रुवन्ति । च पुनः अपरं अन्य नगरं रत्नयोनि न ब्रवन्ति ।
३५-कामुका मैथुनाभिलाषसहिता नैव । अत्र रिरंसाया अभावादेव जानपदकुण्डेति मी निषेधे, अजाद्यतष्टाबिति टाप अपीति पुनरर्थे । कामुक्यपि मैथुनेच्छावत्यपि कदापि कस्मिन्नपि काले न कामुकीत्यत्र जानपदकुण्डेति मैथुनेच्छायां जीषु ।
३६-एषा लाली श्राविका । याः सुलसादिकाः श्राविकाः, हि निश्चितं शीलवत्य आसन् तासां । किमिति वितर्के । एष अवतारो जाता । कथंभूता एषा ब्रह्मचारिणी ।
४४-उत्तमं च तदहश्च उत्तमाहः शोभनं दिनमित्यर्थः। पुल्लिङ्गस्तस्मिन् उत्तमाहे । अलष्टखोरेवेति टप्रत्यये टिलोपे च उत्तमाहः । श्रीसद्धेन लक्ष्मीसमूहेन जनोत्तमाः शत्रु चयमुखाऽहंतां मुखशब्दस्याद्यर्थत्वात् । शत्रुअयगिरिनारशद्धेश्वरावृंदाचलादितीर्थकराणाम् ।

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140