Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
सर्गः]
विजयदेवसूरि-माहात्म्यम् अथ भोजनसामग्रीं कारयामास सोऽग्रिमाम् । सुधामिव सुरेन्द्राणां नराणामतिवल्लभाम् ॥
तत्रादौ मोदका. दिव्यान् खन्जकान् सज्जनोचितान् ।
कुण्डलीघृतपुरादीन् श्रीसंज्ञैलादिमिश्रितान् ॥ ७७ ॥ एतानेव च कर्पूरकाश्मीरद्रव्यसंयुतान् । अन्यानपि महावीर्यान् बहुजातीनकारयत् ॥ ७८ ॥ ततो नानाविधानेकदेशेभ्यो व्यवहारिणः । श्रावकानाहयामास तेऽप्यागच्छन् समृद्धितः ॥ आनन्ददायिनं नन्दि न कैश्चिदपि निन्दितम् । अथारोपयदानन्दात्स तदा सतदादृतः ॥४०॥ तस्योपरि चतुर्दिक्षु चतुरश्चतुरो जिनान् । स्थापयामास साक्षित्वे सर्वविघ्नोपशान्तये ॥१॥ मण्डपेऽथ समागच्छदतुच्छोत्सवपूर्वकम् । विजयसेनसूरीन्द्रो विद्याविजयसंयुतः ॥८॥ संभूय श्रावका लोकास्तथान्ये तं दिदृक्षवः । आसतान्तर्बहिश्चैव मण्डपस्य यदृच्छया ॥८॥ षोडशस्य शतस्यास्मिन् सप्तपश्चाशसंवति । वैशाखशुदि चतुर्थी गीतगानादिपूर्वकम् ॥८४॥ सूरिमन्त्रमयो मूरिः प्रादात् पाणौ तदीयके । अश्रावयञ्च तत्कणे दक्षिणे घुसणार्चिते ॥८॥ सूरिमन्त्रं प्रदायाथ सूरिरित्यब्रवीन्मुखात् । सूरिविजयदेवोऽयं सर्वसट्टन्समक्षकम् ॥८६॥ अर्हत्सिद्धसदाचार्योपाध्यायाः साधुसाधवः । कुर्युः सन्स्य कल्याणं पञ्चैते परमेष्ठिनः ॥८७॥ इत्याशीर्वच उत्कृष्टादेिशर्मसाधकम् । विजयदेवसूरीन्द्रस्ततः सहस्य सद्राि ॥८॥ श्रीमल्लः श्रावको हर्षात्ततो रूप्याणि सादरः। ददौ श्रावकसम्भ्यो याचकेभ्योऽपि भावतः।। भोजनानि पुरोक्तानि मोदकादीन्यभोजयत् । आहूतानप्यनाहूतान् श्रावकान् स जनानपि ॥ पक्षे लिखिताः । पुनः कथं० १ नानाकारा विविधचित्राः । द्वितीयपक्षे विविधाकृतयः । पुनः कथं भूताः० ? बुधादराः बुधानां अर्थात् महद्धिकोत्तमलोकानां आदरो येषु ते । तथा महद्धिकोत्तमलोकयोग्या इत्यर्थः । द्वितीयपक्षे । पुन कथं० बुधैराद्रियन्ते इति बुधादराः।
८०-तस्मिन् नन्दी अर्थात् नन्दिरचनायाः करणे आटताः आदरवन्तः नन्दिरचना करणप्रवीणा नरा इत्यर्थः । तदाहता सह तदादृतैर्वर्तते यः स सतदादृतः । नन्दिरचनाकरणप्रवीण नरसंयुत इत्यर्थः ।
८९-अत्र रूप्यशब्दो नाणकपर्यायः । यन्महेश्वर:-रूप्यं स्यादाहतस्वर्णरजतेऽरजतेऽपि चेति । यथा-मणिरूप्यादिविज्ञानं तद् विदां नानुमनिकमितिः ।
९०-स श्रीमल्लः श्रावकः श्रावकान् अपीति समुपये जनान् अर्थात् श्रावकेभ्योऽन्यान् लोकांश्च पुरोक्तानि मोदकादीनि भोजनानि अभोजयत् । कथंभूतान् श्रावकान आहूतान् परदेशेभ्यः परनगरेभ्यो वा आकारितान् । पुनः कथं० अनाहूतान् अनाकारितान् परदेशापेक्षया परनगरापेक्षया वा खनगरनिवासिन इत्यर्थः । आहूतानिति विशेषणेन पत्तनराजधनास

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140