Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 51
________________ ४६ श्रीवल्लभोपाध्यायविरचितं [ अष्टमः नाथः श्रीसुरताणश्च वरयात्रामिमावथ । आत्मनोऽकारयेतां नो वैराग्याधिकता यतः ॥७॥ अथ नाथोऽक्षिपत् पुत्रौ वर्णके सुदिने दिने । विचक्षण इवानन्दात् सुरेश्वरनरेश्वरौ ॥७॥ आवृतौ चारुकौसुंभवस्त्रैस्तौ बभतुस्तराम् । प्रभातोदितबालार्ककिरणोपमसद्युती ॥७॥ आनन्दात् गायतोलूलून स्त्रियो वर्षयतादृताः । मौक्तिकैरुपयच्छेते दीक्षाकन्यामिमौ यतः ॥ अनेके हर्षतो लोका इत्याचख्युर्विचक्षणाः। दक्षिणां ददतानन्दात् श्रुत्वा तत्कीर्तिमद्भुताम् ॥ काश्चित्सखीः प्रति प्रेम्णा काश्चिदाचख्युरित्यहो। मुक्त्वा कार्याणि तौ द्रष्टुं त्वरध्वं चैत साम्पतम् ॥७९॥ चारुकर्पूरकस्तूरीकुङ्कमादिभिरद्भुताम् । स्फुरत्परिमलोपेतां कुरुध्वं शिष्टपिष्टिकाम् ॥८॥ दिव्यगन्धोदकैः पूर्व स्वपयन्तु ततः पुनः । उद्वर्तयन्तु तत्कायं यतध्वं चाक्षिदोषतः ॥ ८१ ॥ कर्पूरागरुकस्तुरीमिश्रकुङ्कुमचन्दनैः । अङ्गरागं तयोरङ्गे सरङ्गाः कुरुतादरात् ॥ ८२ ॥ ललाटे चारुचर्चिक्यं कुरुध्वं कुङ्कमादिभिः । अङ्गेऽलङ्कारसद्धारान् परिधापयतोत्सवात् ॥८॥ मल्लध्वं मूर्ध्नि माल्यानि गले मालम्बिकाः शुभाः। बहुधा च वराकारमङ्गुलीष्वङ्गुलीयकम् ॥ द्वयोर्मूनि निबधीत कोटोरं च शिरोमणिम् । हस्तेषु हस्तसूत्राणि, बाहुभूषाश्च बाहुषु ॥८५॥ सप्तभिः कुलकम् ॥ पुष्पितौ तावदीप्येतां तदानीं फलितौ भृशम् । मनोरथप्रदातारौ कल्पवृक्षाविवाङ्गिनौ ॥८६॥ अभात्तद्वन्द्वमश्वस्थं वरयात्रासु राजवत् । भूषणैर्मुकुटोत्तसैश्छत्रैश्च सह चामरैः ॥ ८७॥ गायना अग्रतो गायन् केप्यातोद्यान्यवादयन् । ननतुनर्तका हर्षादब्रुवन् कथकाः कथा:॥८॥ स्फूर्जन्नेजसमाजश्रीकरकाकाररूपताम् । बिभ्राणाः किमु देवेन्द्रास्तौ निरीक्षितुमागताः।।८९॥ ७८-उलूलुमङ्गलध्वनिरिति हेमशेषः । उपाद् यमः स्त्रीकरणे इति उपपूर्वात् यमो विवाहेऽर्थे आत्मनेपदे वर्तमाने लटो द्विवचने उपयच्छेते इति रूपं । तयोः केशव-कर्मचन्द्रयोः कीर्तिस्तत्कीर्तिस्ताम् । ८१-उद्वर्तयन्तु मलं निवर्तयन्तु ऊगटणउ करउ इति भाषा इत्यर्थः । ८३-चर्चिक्यं टीका आडिप्रमुखं । चर्चिक्यं समालभनं इति हैमः। ८४-मल्लध्वं धरत । मल्लध्वमिति क्रियापदं सर्वत्र योज्यं । गले प्रालम्बिकाः काण्ठला १ लहकउ २ टंकावलि ३ चम्पकली ४ इत्यादि लोकभाषाप्रसिद्धाः आभरणविशेषाः । प्रालम्बिका कता हेनेति । ऊर्मिका त्वगुलीयकमित्युभयं हैमः । ८८-केपीति वाद्यवादकाः । कथा इति तयोरेव बाल्येऽपि दीक्षाग्रहणलक्षणा वार्ता इत्यर्थः।

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140