Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
सर्गः]
विजयदेवसूरि-माहात्म्यम् वरयात्रा ययोरेवमासनवनवोत्सवाः । कथं व्याख्यान्ति तान् दक्षाः स्तोतुमिन्द्रो न यानलम् ॥ श्राद्धनिर्वाश्यमानानां विचित्राणां दिने दिने । तदीयवरयात्राणां वारानन्ये न लेभिरे ॥११॥ श्राद्धानामतिबाहुल्यात् रागस्याधिक्यतस्तयोः ।
सामीप्यात्सन्मुहूर्तस्य दिनानां च तनुत्वतः ॥९२॥ युग्मम् ॥ श्रीमन्मेदतटद्रङ्गाद् (पाठा०-श्रीमन्मेडताद्रङ्गाद्) बहिराराम उत्तमे ।
दीक्षायै मण्डपं दीव्यं श्रीनाथः सममण्डयत् ॥९॥ व्यराजत्तोरणैस्तुङ्गमण्डपस्ता मण्डितः । तोरणीकृतसच्छुण्डैः सन्मुखीन जैरिव ॥९४॥ वातप्रेरितसच्छ्रेयस्कारिकारस्कर छदैः । कर्णावलम्बितश्वेतस्फुरचञ्चुरचामरैः ॥ ९५॥ वस्त्रैस्तत्र सदुल्लोच आसील्लोचनहर्षदः । आकृष्टैनभसोदभ्रसन्ध्याभ्राणां दलैरिव ॥१६॥ सर्वतस्तत्र सन्मुक्तास्रजो रेजुः प्रलम्बिताः । कृत्वैकत्रांशुसर्वस्वं चन्द्रो न्यास्यकरोत् किमु ॥ अस्मिन् समभवन काले यावंतोऽथमहाजनाः । निमन्य तावतः सर्वान प्रचुरादरपूर्वकम् ॥९८॥ न सदंभोजनप्रीतं सभोजनमभोजयत् । ब्रुवन् यथोचितं भक्त्या खादत पिवतां क्रियाम् ॥ दीक्षायाः सुदिनस्यादौ दिनेऽदीनमना मुदा ।
नालिकेराण्यदात् पाणौ तेषां च चरणोत्सुकः ॥१०॥ त्रिभिावशेषम् । अथ प्रभाते श्रीनाथः १ सुरताण २ सहोदरः । केशवः ३ कर्मचन्द्रश्च नाथपुत्रौ चतुर्नराः॥ कौमुम्भोष्णीषमुख्यानि वासांसि विविधानि हि ।।
हारमालम्बिकादीनि भूषणानि च पर्यधुः ॥१०२॥ युग्मम् ॥ अवतंसांस्तथा मौलीन् मौलौ तेऽतिमनोहरान् । न्यबधन्त नितान्तश्री शोभिता अच्युता इव ॥ निरक्रामस्ततोऽगाराद् ग्रहीतुमनगारताम् । समारुह्य विमानश्रीभासुराः शिबिकाः शुभाः॥
९२-तयोः केशव-कपूरचन्दयोः । इमाः तदीयाः, ताश्च ता वरयात्राश्च तदीयवरयात्रास्तासां तनुत्वतः अल्पत्वात् । स्तोक क्षुल्लं तुच्छरल्पं भ्राणुतलिनानि च । तनु क्षुद्र कशमिति हैमः।
१०२-अर्थत्यानन्त प्रभाते । चत्वारो नराः चतुर्नराः कर्तृपदं । हि निश्चितं । विविधानि, कौसुंभोष्णीपं कुसुम्भेन रक्तं उष्णीपं मुज़वेष्टनं पाघडी इति भाषाप्रसिद्धं मुख्यं येषु तानि कोसुं. भोष्णीषमुख्यानि वासांसि वस्त्राणि पर्यधुः परिहितवन्तः । च पुनः हारप्रालम्बिकादीनि भूषणानि-अलङ्कारान् पर्यधुः । तत्र हाराश्च शतलता अष्टाधिकसहस्रलतादयो अनेकप्रकाराः । प्रालम्बिकाश्च काण्ठला १ लहकउ २ टकावलि ३ माला ४ चम्पकली ५ चउकी ६ इत्यादि लोकभाषाप्रसिद्धविविधकण्ठाभरणविशेषा आदिर्थेषां तानि हारप्रालम्बिकादीनि । चतुर्नराः के इत्याहश्रीनाथः १ सुरताणः सहोदरो भ्राता, नाथस्य महीयान् भाता इत्यर्थः । केशवः कर्मचन्द्रश्च नाथपुत्रौ नाथस्य सुतौ । एते चत्वारो नरा इत्यर्थः।

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140