________________
सर्गः]
विजयदेवसूरि-माहात्म्यम् वरयात्रा ययोरेवमासनवनवोत्सवाः । कथं व्याख्यान्ति तान् दक्षाः स्तोतुमिन्द्रो न यानलम् ॥ श्राद्धनिर्वाश्यमानानां विचित्राणां दिने दिने । तदीयवरयात्राणां वारानन्ये न लेभिरे ॥११॥ श्राद्धानामतिबाहुल्यात् रागस्याधिक्यतस्तयोः ।
सामीप्यात्सन्मुहूर्तस्य दिनानां च तनुत्वतः ॥९२॥ युग्मम् ॥ श्रीमन्मेदतटद्रङ्गाद् (पाठा०-श्रीमन्मेडताद्रङ्गाद्) बहिराराम उत्तमे ।
दीक्षायै मण्डपं दीव्यं श्रीनाथः सममण्डयत् ॥९॥ व्यराजत्तोरणैस्तुङ्गमण्डपस्ता मण्डितः । तोरणीकृतसच्छुण्डैः सन्मुखीन जैरिव ॥९४॥ वातप्रेरितसच्छ्रेयस्कारिकारस्कर छदैः । कर्णावलम्बितश्वेतस्फुरचञ्चुरचामरैः ॥ ९५॥ वस्त्रैस्तत्र सदुल्लोच आसील्लोचनहर्षदः । आकृष्टैनभसोदभ्रसन्ध्याभ्राणां दलैरिव ॥१६॥ सर्वतस्तत्र सन्मुक्तास्रजो रेजुः प्रलम्बिताः । कृत्वैकत्रांशुसर्वस्वं चन्द्रो न्यास्यकरोत् किमु ॥ अस्मिन् समभवन काले यावंतोऽथमहाजनाः । निमन्य तावतः सर्वान प्रचुरादरपूर्वकम् ॥९८॥ न सदंभोजनप्रीतं सभोजनमभोजयत् । ब्रुवन् यथोचितं भक्त्या खादत पिवतां क्रियाम् ॥ दीक्षायाः सुदिनस्यादौ दिनेऽदीनमना मुदा ।
नालिकेराण्यदात् पाणौ तेषां च चरणोत्सुकः ॥१०॥ त्रिभिावशेषम् । अथ प्रभाते श्रीनाथः १ सुरताण २ सहोदरः । केशवः ३ कर्मचन्द्रश्च नाथपुत्रौ चतुर्नराः॥ कौमुम्भोष्णीषमुख्यानि वासांसि विविधानि हि ।।
हारमालम्बिकादीनि भूषणानि च पर्यधुः ॥१०२॥ युग्मम् ॥ अवतंसांस्तथा मौलीन् मौलौ तेऽतिमनोहरान् । न्यबधन्त नितान्तश्री शोभिता अच्युता इव ॥ निरक्रामस्ततोऽगाराद् ग्रहीतुमनगारताम् । समारुह्य विमानश्रीभासुराः शिबिकाः शुभाः॥
९२-तयोः केशव-कपूरचन्दयोः । इमाः तदीयाः, ताश्च ता वरयात्राश्च तदीयवरयात्रास्तासां तनुत्वतः अल्पत्वात् । स्तोक क्षुल्लं तुच्छरल्पं भ्राणुतलिनानि च । तनु क्षुद्र कशमिति हैमः।
१०२-अर्थत्यानन्त प्रभाते । चत्वारो नराः चतुर्नराः कर्तृपदं । हि निश्चितं । विविधानि, कौसुंभोष्णीपं कुसुम्भेन रक्तं उष्णीपं मुज़वेष्टनं पाघडी इति भाषाप्रसिद्धं मुख्यं येषु तानि कोसुं. भोष्णीषमुख्यानि वासांसि वस्त्राणि पर्यधुः परिहितवन्तः । च पुनः हारप्रालम्बिकादीनि भूषणानि-अलङ्कारान् पर्यधुः । तत्र हाराश्च शतलता अष्टाधिकसहस्रलतादयो अनेकप्रकाराः । प्रालम्बिकाश्च काण्ठला १ लहकउ २ टकावलि ३ माला ४ चम्पकली ५ चउकी ६ इत्यादि लोकभाषाप्रसिद्धविविधकण्ठाभरणविशेषा आदिर्थेषां तानि हारप्रालम्बिकादीनि । चतुर्नराः के इत्याहश्रीनाथः १ सुरताणः सहोदरो भ्राता, नाथस्य महीयान् भाता इत्यर्थः । केशवः कर्मचन्द्रश्च नाथपुत्रौ नाथस्य सुतौ । एते चत्वारो नरा इत्यर्थः।