________________
४८
श्रीवल्लभोपाध्यायविरचितं
[अष्टमः लाम्बतानेकसफलपुष्पमालासमा लाः। किकिणीकारणत्कारचञ्चुरारावचञ्चुराः ॥१०॥ अद्य धन्या वयं लोका अप्येते कैकिणीरवैः।
आरोहोत्पाटनादेषां कथयन्त्य इवेति किम् ॥१०६॥ त्रिभिर्विशेषकम् । अनेके शिबिका लोकाश्चतस्रोऽभ्यवहंस्तदा । वृषस्कन्धैः स्वकस्कन्धैः सद्भक्त्या चोत्सवश्रिया ॥ आरभ्य स्वगृहात्तेऽथ मध्ये मेदतटस्य हि । रूप्याणुल्लालयन्तोऽमी मार्गषु निरगुस्तदा ॥ . गच्छन्ति स्माग्रतस्तेषां ब्रुवन्त इति मानवाः । जयतानन्दताजस्रं वर्धध्वं च लसच्छ्रिया ॥ सड्डा अपरदेशानां स्वदेशानां च भूरयः । धनिनो वसुधाधीशा मागधाद्याः परेऽपि च ॥ मातङ्गाः पर्वतोत्तुङ्गा हयाः कल्लोलचञ्चलाः। स्यन्दनानि मनोज्ञानि सोत्साहाः पत्तयोऽपि च ॥ उपर्युपरिसद्वस्त्रा वर्षासूचाभ्रका इव । स्फूर्जन्नेजाः पुरः पार्थपान्ते चाक्षिप्रमोददाः ॥११२॥ पताका नरहस्तस्था ज्ञापयन्त्य इवेति नन् । कृत्तवस्त्राक्षरन्यासैमिथो बुद्धाश्चतुर्नराः ॥११३॥ सचक्षुभिर्गवाक्षस्थाः सझोपर्युपरि स्त्रियः। पश्यन्ति स्म मिथश्चान्यान् लक्षयन्ति स्म पाणिभिः॥ भेरीदुन्दुभिमुख्यानि वाद्यानि विविधानि हि । वादकैर्वाद्यमानानि दिव्यानि स्वस्वजातिषु ॥ अहङ्कारादिवानेके सढाता वरयोषिताम् ।
कर्णप्रियाणि गीतानि गायन्तो मधुरस्वरैः ॥११६॥ नवभिः कुलकम् । दीक्षामहोत्सवं दिव्यं जातं प्राग न कदेशम् । कृत्वा गच्छन् बहिङ्गात् यत्र ते मण्डपं शुभम् ॥ विजयसेनसूरीन्द्रसद्गुरोः प्रवराज्ञया । पाठकोत्तमदिव्यश्रीमेघविजयमण्डितम् ॥ ११८॥ अथशान्यां विदिश्यते गत्वा त्यक्त्वा स्वपाणिभिः। भूषाम्बराणि सर्वाणि कुर्युलोचं स्वमूर्द्धसु ॥ साधुयोग्यानि दिव्यानि चीवराणि तदा मुदा । परिधाय गुरोः पार्थं आययुस्ते चतुर्नराः ॥ ततः प्रदक्षिणीकृत्य प्रणत्य च चतुर्नराः। तस्थुरग्रे गुरोर्नन्दौ स्थापितान् चतुरोऽहंतः॥१२१॥ यथाविधिविधिमज्ञो गुरुः सरसया गिरा । व्रतानि वतिनां पञ्च तदात्तानुदचारयत् ॥१२२॥ रसिका रसिकीभूय ते चाप्युदचरंस्तराम् । मुखैः स्वस्वमुखैः सम्यक् यतः सूत्रार्थवेदकाः॥ षोडशस्य शतस्यास्मिन्नेकपश्चाशवत्सरे । माघश्वेतद्वितीयायां दीक्षतेषां शुभाभवत् ॥१२४॥ तुतुषुस्ते तदात्यन्तमुच्चर्य व्रतपश्चकम् । मेनिरे मनसा चैवमद्य धन्यतमा वयम् ॥ १२५ ॥ विजयसेनसूरीणां विनेयत्वाज्ञयात्मनः। प्रदीक्ष्य प्राचलच शिष्यान् गेघविजयवाचकः॥१२६॥ प्रतिग्राम प्रतिद्रङ्ग विहरन् सह तच्छ्यिा । श्रीगृहाहम्मदावादद्रङ्गं स पाप सोत्सवः ॥१२७॥
१०९-तपःश्रिया, यशःश्रिया । १२४-एतेषां नाथ १ सुरताण २ केशव ३ कर्मचन्दानां ।
१२७-तेषां चतुर्णी नवीनशिष्यानां नाथ १ सुरताण २ केशव ३ कर्मचन्द ४ नानां श्रीः शोभा तच्छ्रीः तया सह सार्धम् ।