Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
४८
श्रीवल्लभोपाध्यायविरचितं
[अष्टमः लाम्बतानेकसफलपुष्पमालासमा लाः। किकिणीकारणत्कारचञ्चुरारावचञ्चुराः ॥१०॥ अद्य धन्या वयं लोका अप्येते कैकिणीरवैः।
आरोहोत्पाटनादेषां कथयन्त्य इवेति किम् ॥१०६॥ त्रिभिर्विशेषकम् । अनेके शिबिका लोकाश्चतस्रोऽभ्यवहंस्तदा । वृषस्कन्धैः स्वकस्कन्धैः सद्भक्त्या चोत्सवश्रिया ॥ आरभ्य स्वगृहात्तेऽथ मध्ये मेदतटस्य हि । रूप्याणुल्लालयन्तोऽमी मार्गषु निरगुस्तदा ॥ . गच्छन्ति स्माग्रतस्तेषां ब्रुवन्त इति मानवाः । जयतानन्दताजस्रं वर्धध्वं च लसच्छ्रिया ॥ सड्डा अपरदेशानां स्वदेशानां च भूरयः । धनिनो वसुधाधीशा मागधाद्याः परेऽपि च ॥ मातङ्गाः पर्वतोत्तुङ्गा हयाः कल्लोलचञ्चलाः। स्यन्दनानि मनोज्ञानि सोत्साहाः पत्तयोऽपि च ॥ उपर्युपरिसद्वस्त्रा वर्षासूचाभ्रका इव । स्फूर्जन्नेजाः पुरः पार्थपान्ते चाक्षिप्रमोददाः ॥११२॥ पताका नरहस्तस्था ज्ञापयन्त्य इवेति नन् । कृत्तवस्त्राक्षरन्यासैमिथो बुद्धाश्चतुर्नराः ॥११३॥ सचक्षुभिर्गवाक्षस्थाः सझोपर्युपरि स्त्रियः। पश्यन्ति स्म मिथश्चान्यान् लक्षयन्ति स्म पाणिभिः॥ भेरीदुन्दुभिमुख्यानि वाद्यानि विविधानि हि । वादकैर्वाद्यमानानि दिव्यानि स्वस्वजातिषु ॥ अहङ्कारादिवानेके सढाता वरयोषिताम् ।
कर्णप्रियाणि गीतानि गायन्तो मधुरस्वरैः ॥११६॥ नवभिः कुलकम् । दीक्षामहोत्सवं दिव्यं जातं प्राग न कदेशम् । कृत्वा गच्छन् बहिङ्गात् यत्र ते मण्डपं शुभम् ॥ विजयसेनसूरीन्द्रसद्गुरोः प्रवराज्ञया । पाठकोत्तमदिव्यश्रीमेघविजयमण्डितम् ॥ ११८॥ अथशान्यां विदिश्यते गत्वा त्यक्त्वा स्वपाणिभिः। भूषाम्बराणि सर्वाणि कुर्युलोचं स्वमूर्द्धसु ॥ साधुयोग्यानि दिव्यानि चीवराणि तदा मुदा । परिधाय गुरोः पार्थं आययुस्ते चतुर्नराः ॥ ततः प्रदक्षिणीकृत्य प्रणत्य च चतुर्नराः। तस्थुरग्रे गुरोर्नन्दौ स्थापितान् चतुरोऽहंतः॥१२१॥ यथाविधिविधिमज्ञो गुरुः सरसया गिरा । व्रतानि वतिनां पञ्च तदात्तानुदचारयत् ॥१२२॥ रसिका रसिकीभूय ते चाप्युदचरंस्तराम् । मुखैः स्वस्वमुखैः सम्यक् यतः सूत्रार्थवेदकाः॥ षोडशस्य शतस्यास्मिन्नेकपश्चाशवत्सरे । माघश्वेतद्वितीयायां दीक्षतेषां शुभाभवत् ॥१२४॥ तुतुषुस्ते तदात्यन्तमुच्चर्य व्रतपश्चकम् । मेनिरे मनसा चैवमद्य धन्यतमा वयम् ॥ १२५ ॥ विजयसेनसूरीणां विनेयत्वाज्ञयात्मनः। प्रदीक्ष्य प्राचलच शिष्यान् गेघविजयवाचकः॥१२६॥ प्रतिग्राम प्रतिद्रङ्ग विहरन् सह तच्छ्यिा । श्रीगृहाहम्मदावादद्रङ्गं स पाप सोत्सवः ॥१२७॥
१०९-तपःश्रिया, यशःश्रिया । १२४-एतेषां नाथ १ सुरताण २ केशव ३ कर्मचन्दानां ।
१२७-तेषां चतुर्णी नवीनशिष्यानां नाथ १ सुरताण २ केशव ३ कर्मचन्द ४ नानां श्रीः शोभा तच्छ्रीः तया सह सार्धम् ।

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140